________________
यशोधर
॥ ११४ ॥
दीनैर्वचोभिरजितः सृजतां विलापं । तारस्वरं प्रचुरशोकनृतां त्रयाणां ॥ अस्माकमा- | चरित्रं कलित दुःखतरुप्रवादा | मोदं जगुः स्वमपि जानपदास्तदानीं || ६ || तस्थुर्विषादतिमिरस्तिमिता जनौघा । विश्वं जवादपि च जीर्णमरण्यमासीत् ॥ श्राकर्ण्यते स्म घनघर्घरघोररावं । तारं रुदन्निव महासरितः प्रवादः ॥ 99 ॥ नांदोलिताः कपिकुलैरपि वृकशाखाः । दुःवेणुरपतिं निरस्तं ॥ मुझ मुखे विघटिता न विहंगमाना- मंगीकृतं च न तृहरिणांगनाभिः ॥ ७८ ॥
उन्मीलिताः परिमलाकुलित द्विरेफा । निष्कारणं सुमनसो वनपादपानां ॥ अस्तोकशोकनर निर्गमवापरु | निःस्यंदबिंदव इवस्म भृशं पतंति ॥ ७९ ॥ श्राश्वासनैः शतगुणस्थगितप्रकाशो । दुःखोदयाय महते च निषेव्यमाणः ॥ रुद्धो बहिर्मनसि रोढुमशक्यरूपः । शोकः स नस्त्वरितमाप दशामसाध्यां ॥ ८० ॥ गुर्वाज्ञया विनयवर्त्तिनि जागिनेये । विन्यस्य तं विजयकर्मणि राज्यारं ॥ विस्तार्य चैत्यपरिपाटिमाहोत्लवाद्यं । दानानि कोटिगुणितानि वित्तीवंतः ॥ ८॥ सपदि सद सहस्रैः पंचनिः पार्थिवानां । सह च सहजनेन प्रीतिना
Jain Education International
For Personal & Private Use Only
।। ११४ ॥
www.jainelibrary.org