________________
यशोधर है जो जनेन । वयमधिगतवंतः सर्वपापोपशांत्यै । सकल विरतिपूर्व नाम सामायिकं तत् ॥ चरित्र
E॥॥ अस्मानिनयनावलीव्यतिकरे धर्मोपदेशादिन्तिः। साकं प्रीतिवशंवदैः स नगवान॥ १५॥ न्यर्थ्यमानो जनैः ॥ बहायुर्यदियं तृतीयनरके न श्रेयसां बंधकी । बीजानामिव पात्रमूषर
| मिव त्याज्येत्यवझातवान ॥ ३॥
हित्वा स्वं विषयं ततो नगवतः पादांतसेवारता । वैयावृत्यपराः परीषहसहाः सिद्धांतबज्ञादराः ॥ प्राचार्यातिशयापचारितसदोद्योगोपसर्गादयो । ब्रांताः शांतिजुषः सशैलनगरमामाकरं नूतलं ॥ १४ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे हादशमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥अथ त्रयोदशमः सर्गः प्रारभ्यते ॥ येनालंकृतमीशेन । शशिनेव नन्नस्तसं ॥ देवस्यामरदत्तस्य । कलिंगाधिपतेः कुलं ॥॥ ॥११५॥ E सुधर्मस्वामिपादास्ते । गुरबो यस्य योगिनः ॥ सुदस इति यस्याख्यां । जानंति त्रिजगत्यपि ।
॥ २ ॥ स एव विजितानंगः । सौलाग्येन शमेन च ॥ येन देषश्च रागश्च । प्रलयं प्रापित
EEEEEEEEEEEEEEEEEEEEEEE666 EEEEEEEEEEEEEEEEEEEE
PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jan Education International
For Personat & Private Use Only
www.jainelibrary.org