SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ यशोधर है जो जनेन । वयमधिगतवंतः सर्वपापोपशांत्यै । सकल विरतिपूर्व नाम सामायिकं तत् ॥ चरित्र E॥॥ अस्मानिनयनावलीव्यतिकरे धर्मोपदेशादिन्तिः। साकं प्रीतिवशंवदैः स नगवान॥ १५॥ न्यर्थ्यमानो जनैः ॥ बहायुर्यदियं तृतीयनरके न श्रेयसां बंधकी । बीजानामिव पात्रमूषर | मिव त्याज्येत्यवझातवान ॥ ३॥ हित्वा स्वं विषयं ततो नगवतः पादांतसेवारता । वैयावृत्यपराः परीषहसहाः सिद्धांतबज्ञादराः ॥ प्राचार्यातिशयापचारितसदोद्योगोपसर्गादयो । ब्रांताः शांतिजुषः सशैलनगरमामाकरं नूतलं ॥ १४ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे हादशमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥अथ त्रयोदशमः सर्गः प्रारभ्यते ॥ येनालंकृतमीशेन । शशिनेव नन्नस्तसं ॥ देवस्यामरदत्तस्य । कलिंगाधिपतेः कुलं ॥॥ ॥११५॥ E सुधर्मस्वामिपादास्ते । गुरबो यस्य योगिनः ॥ सुदस इति यस्याख्यां । जानंति त्रिजगत्यपि । ॥ २ ॥ स एव विजितानंगः । सौलाग्येन शमेन च ॥ येन देषश्च रागश्च । प्रलयं प्रापित EEEEEEEEEEEEEEEEEEEEEEE666 EEEEEEEEEEEEEEEEEEEE PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personat & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy