SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ EEEEEEEEEEEEEEEEE ___ यशोधर । स्ते ॥ यक्षरितः पशुवधो मिलितं कुटुंबं । दुर्बुहरुइहृदया यदहं प्रबुज्ञ ॥ ३५ ॥ धर्मप्रवी- चरित्र E णहृदयो यदनूऊनोऽयं । कौलादयः कुमतयो नवता निरस्ताः ॥ प्राप्तो जनेः सफलतां नग॥११॥ वान सुदत्त-स्तेन स्थितास्मि वरदा तव मारिदत्ता ॥१॥ निजभुजबलनीमः श्रीमतां मूर्ध्नि नूत्वा । रिपुविजयमुपैहि प्रीतिहेतुः प्रजानां ।। अपि जनपदमंतस्तेऽपि ते पावकाद्या-स्त्वयि विदधति राज्यं विप्लवा मा नवंतु ॥ ४२ ॥ राजा प्रोचे जयजय नमो मस्तकन्यस्तदस्तो । देवि क्यातः परमपि हि मे किंचिदस्ति प्रियं च ॥ किं ते नूयः प्रियमुपकरोम्युत्सवात्सवेऽस्मिन् । प्रीता देवी पुनरनिदधे सा तथापीदमस्तु ॥ ४ ॥ नूयासुर्वासबाद्या जनितजनमुदः प्रत्यहं लोकपालाः । कुर्वतु प्राप्तकालाः पुनरपि वरदा वारिदा वारिदानं ॥ कृत्स्नं मथ्नातु पापं त्रिदशसरिदिव त्यक्ततः कवीं ई-र्व्यक्तं विस्तार्यमाणाऽनयरुचिरचिता जीवरक्षा. प्रशस्तिः ॥ ४ ॥ ___ इत्युक्त्वा यातवत्यां प्रमुदितमनसि व्यंतरीदेवतायां । तस्यामाश्चर्यपूर्ण कुसमयविमुखं || श्रावकत्वं प्रपित्सु ॥ आनिन्ये सुव्रतेचाधनरणरणकव्याकुलं नूमिपालं । श्रीमतं मारिदत्तं स्व-|| PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥१२१ Jan Education International For Personat & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy