SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥१२॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE यमनयरुचिः श्रीसुदत्तस्य पाच ॥ ४ ॥ नत्वा तत्र युगप्रधानमखिलत्रैलोक्यलोकोत्तरं । प्री- चरित्रं तस्तस्य गुरोरवाप वचसा सुश्रावकत्वं नृपः ॥ शिक्षा तस्य ददौ तदा गुणधरो राजर्षिचूडामणि-स्तं देवी च जयावली विजयिनी स्निग्धान्वशादग्रजं ॥ ४५ ॥ पश्चात्पारणकोत्सवैः सुगृहिणां पुण्यैः पुनंतो गृहान् । कुर्वतः प्रतिबोधबंधुरधियं तं देशमादेशतः॥ स्थित्वा तत्र दिनानि कानिचिदपि श्रीमारिदत्ताग्रहात् । क्वाप्यन्यत्र ययुर्वियोजितशुचः पादाः सुदत्तप्रन्नोः॥ ॥ ४६ ॥ चिरकालात्प्रबुहस्य । शुइस्य ज्ञानवीचिन्तिः ॥वनूव मारिदत्तस्य । नवतत्वाश्रयं म. नः ॥ ७ ॥ ववृधे साधुनिः साई । तस्य मैत्री महोत्सवैः ॥ न यतस्तदनूत्किंचि-चित्ते गोपायते च यत् ॥ ॥ ____सर्वं यदात्मनोऽनीष्टं । तनुरुन्यः प्रदत्तवान् ॥ तदेव रुरुचे तस्मै | यत्तेषामेषणीयकं ॥ ॥४॥ ॥ प्रेरयामास स प्राझो । राझी साधर्मिकीमिव ॥ प्रपिलान्नाय साधूनां । राजपिंझ- १२॥ विरोधिनां ॥ ५० ॥ अनेषणीयपिंगत्वा-दात्मनो मुनिपुंगवान् ॥ सरत्नकंबलप्रायै-राजयउपायनैः ॥ ५१ ॥ नापासमितिसंनिनाः । सावधरहितास्तथा ॥ विज्ञान विवेद सूरीणां । । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy