SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चरित्र यशाधर | सकांताः सस्मिता गिरः॥ ५२ ॥ वैयावृत्तिं स साधूना-मातुराणामसाधयत् ॥ तत्पाणिस्प. माहात्म्या-नदेवासी चिकित्मितं ॥ ५॥ जिनेनक्तियुक्तानां । गायतां गीतमात्मनः॥व्य. ॥१२३॥ तं वा गेयकाराणां । तेन कल्पामायितं ॥ ५५ ॥ स्वबुद्धिविनवेनैव । स विनिर्जितवादिनां ॥ गुरूपदेशमाहात्म्यं । प्रश्रयामास पार्थिवः ॥ ५५ ॥ मषीविशेषलिखिताच्यवर्गस्तमस्यपि ॥ दर्शयामास दिव्यत्वं । सितानां स पुस्तकैः ॥ ६ ॥ अखंझचंडपाखंड-खंखांमवपांडवः ॥ स महामंडलं चक्रे । जिनमंदिरमंमितं ।। ५७ ॥ शंखश्रीखंडडिंडीर-पुंडरीकान. कांतिनिः यशोनिमायामास्त्र । षट्खंडं कोशिमंगलं ॥ ५ ॥ - देवैः क्लृप्तनतिं पतिं त्रिजगतामईतमंतर्दधत् । प्रासादत्रमवाप पापमश्नः पुण्येन रूपेण सः॥ सोपानक्रमवर्तिनिर्गुणगणैः प्राप्तस्य तस्योन्नति । रेजे राजकलाकलापधवलः की. र्नेः पताकापटः ॥ एए ॥ सत्यं वाचि दयोदयं च हृदये दानं करे शाश्वतं । शास्त्राणि श्रुति-॥१२॥ गोचरे चरणयोरन्यागमं धीमतां ॥ पात्रापात्रविवेचनं नयनयोरित्येकमेकाश्रयं । बित्राणोऽ| पि बन्नार स त्रिजगतामेकांत नक्तिं प्रनोः ॥ ६ ॥ ये वीरव्रतनीतिमार्गकुशला ये पुंश्चली FEEEEEEEEEEEEEEEEEEEEEEEFFFFFFFEEEEFE EFFEFE 3333333333333" Jan Education International www.jainelibrary.org For Personal & Private Use Only
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy