SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ".. यशोधर उम्सहा । ये वाचंयमचित्तधैर्यचतुरा ये याचकाश्चर्यदाः ॥ ये विऊनघोषजाड्यजयिनो येऽचरित्र | नन्यसाधारणाः । सर्वेषां वितिपालनालतिलकस्तेषां गुणानां निधिः ॥ ६१ ॥ इति जिनवच॥१२॥ नानां वीचिनिनिनमर्मा। निरुपमरमणीयं राजराज्यं वितेने ॥ सदयहृदयमुशमुनिातंक पंकः । सकलसुकृतवल्लीवारिदो मारिदत्तः ॥१२॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे त्रयोदशमः सर्गः समाप्तः ॥ श्रीरस्तु । । अथ चतुर्दशमः सर्गः प्रारयते ॥ ___ स च श्रीमान गुणधरः । स चानयरुचिर्मुनिः ॥ सा चानयमती सर्वे । कुर्वति च म. हत्तपः ॥ १ ॥ माईवार्जवयुक्तानां । पंचेंशियविरोधिनां ॥ तेषां त्रिगुप्तिगुप्ताना-महितीयो यमोऽप्यनूत् ॥ ॥ अमंदानंदसंदर्न-गर्नमप्यमनस्कता॥ हेतुस्तछौचसंतोष-स्वाध्यायतपसा. मनूत् ॥ ४ ॥ करणावर्जितैरंगैः। सततं ते विरेजिरे ॥ संसारसिंहसंघट्ट-शंकासंकुचिता ॥१२॥ श्व ॥ ५ ॥ सप्रत्ययपरिचिन्ने । सवाग्मनसि वायवः ॥ अयत्नजनितायामं । प्राणायाममसाधयन् ॥ ६ ॥ स्वसंवेद्यपदप्राप्ते-रनिशजागरात्मन्निः ॥ सदसझादमुज्ञया-ममाद्यत तदि ".".9999... PEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE .. ... ...717 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy