SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ यशाधर इियैः ॥ ७ ॥ तथा तेषां विपर्यासः । स्वस्य स्वस्मिन्नुपस्थितः ॥ यथात्मप्रीतिदेनापि । ना-चरित्रं ना स्वं तेऽनुमेनिरे ॥ ॥ ध्यातरि ध्येयतां प्राप्ते । स्वामित्वमिव सेवके ॥ कदलीव फले ॥१२॥ दृष्टे । ध्यानं तेषां क्षयं गतं ॥ ए ॥ संहृतं शन्य नावेन । रुइं पुनर विद्यया ॥ त्रिजगजालमा लोक्य । मुमुहस्ते मुहुर्मुहुः ॥ १० ॥ ग्रामाकरपुरशेण-मडंबकर्बटादिषु ॥ ते त्रयोऽपि मन:शुद्धया । पावयंतो महीतलं ॥ ११ ॥ अनेकन्नव्यजंतूनां । देशनानौनिरन्वहं ॥ अपारं नवपाश्रोधि । तारयंतः कृपाब्धयः ॥ १२ ॥ गृहेऽरण्ये सुख दुःखे । रिपौ सुहृदि कांचने ॥ प्रस्तरे समतानाजो । वर्तते ते कमाधराः ॥ १३ ॥ चतुर्थादितपःप्रांते-ऽनिनदस्ते नवैर्नवैः ।। कुर्वेति पारणं पुण्य-कारणं जगतामहो ॥ १५ ॥ ज्ञात्वा स्वमायुःपर्यंत । ते वैराग्यमहाधनाः ॥ पादपोपगमे स्थित्वा । ध्यायंतिस्म स्वचेतसि ॥ १५ ॥ नान्नेयाद्या जिनाः सर्वे । पुंडरीकादयस्तथा ॥ धर्मः केवलिनिः प्रोक्तः । शरणं च नवे नवे ॥ १६ ॥ ॥१२॥ षतिर्नेदर्जिनेनोक्ता। ये जीवास्ते कमंतु नः॥ मनोवाकायजं पापं । मिथ्यानवतु साB म्यतः ॥१७॥ अस्माकं कोऽपि नास्त्येव । वयं कस्यापि नो पुनः॥ जिनांहिशरणस्थानां। FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy