SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥ १२६॥ HEEEE SEE FEEEEEEEEEE6E6E EGE FETE नास्ति दैन्यं कदाचन ॥ १७॥ यानि स्थानानि पापस्या-ष्टादशापि कृतान्यहो । त्यजामचरिवं स्तानि सर्वाणि । संचितानि नवे नवे ॥ १९ ॥ पालितं बहुनिय-रनेकाहारपोषितं ॥ व्युसृजामः शरीरं त-दोषाणामेकमास्पदं ॥ २० ॥ गृहीतानशना सर्वे । मासमेकमुपोषिताः ॥ महाध्यानेन ध्यायतः । परमेष्टिनमस्कृति ॥ १ ॥ ध्यानेनैवं नस्मसात्ने विधाय । कर्माएयष्टौ केवलज्ञानमाप्य ॥ जग्मुर्मोकं शाश्वतानंदपूर्ण-मव्याबाधं जन्मपंचत्वमुक्तं ॥ १२ ॥ इतिश्री माणिक्यसुरिविरचिते श्रीयशोधरचरित्रे चतुर्दशमःमर्गः समाप्तः ॥ श्रीरस्तु ॥ प्रा ग्रंथ श्रीजामनगरनिवासि पंडित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना श्री. जैननास्करोदय गपखानामां बापी प्रसि. कर्यो २ ॥ ॥ समाप्तोऽयं ग्रंथो गुरुश्रीमच्चारित्रविजयसुप्रसादात् । - -- - Jan Education International For Personat & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy