________________
यशोधर है। रसमयः समयो मधुमाधवः ॥४३॥ वीक्षितुं वनराजीनां । रम्याः कुसुमसंपदः ॥ नगरा-चरित्रं
निर्ययौ राजा । सांतःपुरपरिछदः ॥ ४३ ॥ तेषु तेषु विचित्रेषु । वनेषु मधुगंधिषु ॥ स साई ॥६ ॥ वारनारीनि-जिहार यदृचया ॥ ४ ॥ करीरकीरवानीर-करवीरविराजिताः ॥ पुन्नागना
गनारिंग-नागकेसरशोजिताः॥ ४६॥ तमालतालहिंताल-शालमालरमालिताः॥ कदंवज बूजंबीर-लवंगैश्च करंबिताः ॥ ४ ॥ प्रियालुपनसप्लक-पाटलापीलुपूरिताः ॥ केतकीकुंद. वासंती-शतपत्रीपवित्रिताः ॥ ४ ॥ चूतचंपककंकेलि-मलिकामुकुलाकुलाः ॥ तस्याऽाचकृषिरे चित्तं । विचित्रा वनराजयः ॥ ४ ॥ विरराज सराजन्यः । पुष्पावचयमाचरन् । देवः कुसुमकोदंडः । सऊयन्निव सायकान् ॥ ५० ॥ तमेकमेकहस्तेन । चिन्वंतं नातिचक्रमुः ॥ वर्णिन्यः पाणियुग्मेन । चिन्वत्यः कुसुमोत्करं ॥ ५१ ॥ तैः परस्परप्रोतैः । स प्रपंचैकपंडितः॥ असूत्रचित्रसंदर्ना । जग्रंथ कुसुमस्रजः ॥ ५॥
॥६ __रसं निधाय नेत्रेषु । जंबीरस्य फलत्वचां ॥ स्मेरा अपि वधूश्चक्रे । स कामी साश्रुलोE/ चनाः ॥५३॥ स चकार कुमारीणां | कन्या विश्रांतनागुरुः ॥ पद्मपत्रपुटास्फोटं । ललाटे.
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥
Jain Education Internatione
For Personal & Private Use Only
www.jainelibrary.org