SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥६ ॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE पि राजन ॥ ३१ ॥ अौकस्तामसस्तस्मिन् । मनो मातंगनायकः ॥ अणुहल्लोऽनिधानेन । चरित्रं मृगयाशास्त्रकोविदः ॥ ३२ ॥ कृत्तिवासा विरूपाक्षः । कपाली नीम एव सः ॥ नमः स्म. शानवासी च । तथापि न पुनः शिवः ॥ ३४ ॥ स कर्मधर्ममन्नावा-दावां नौ चरणायुधौ ॥ अणुहल्लः प्रफुल्लाकः। पश्यतिस्म खगघ्यं ॥ ३५ ॥ तेन स्वीकृत्य सानंदं । कुर्वता परिपालनं ॥ तारुण्यं गमितौ पुण्य-समुलंघितशैशवौ ॥ ३६॥ पारितोषिकलोनेन । तेनापि प्रातृतोकृतौ ॥ कालदंमान्निधानस्य । तत्र रक्षाधिकारिणः ॥ ३७ ॥ स राज्ञो हृदयानिझो | दर्शयामास जातुचित ॥ ममैव पूर्वपुत्रस्य । तस्य पापर्दिशीलिनः॥३॥ अहो न दृष्टमस्मानिः । कापि कर्पूरसोदरं ॥ निशाकरकरश्वेत-मेताहपतगध्यं ॥ ३ ॥ सत्यमस्माकमेवेदं । ने कैरवकोरको ॥ निषिंचति सुधासारै-रिति स्तौतिस्म पार्थिवः ॥ ५० ॥ यत्र यत्र वयं याम-स्तत्र तत्र खगक्ष्यं ॥ सहानेयं त्वयैवेति । कालदं समादिशत् ॥४१॥ स राजशासनादावां । सह गृह्णाति केलये ॥ अंतःपुरे पुराराम-मृगयादिषु नूभुजा ॥ ४२ ॥ अश्र समुत्सुकपाश्रमनस्विनी-धनमनारप्रसाधनसारभिः ॥ परन्नृतां प्रतिनागुरुराययौ।। EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥६ ॥ Jain Education Internatione For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy