________________
चरित्र
॥६
॥
यशोधरणेन तत्याज । पिहितं तेन तत्पुनः ॥ २१ ॥ तत्तस्मिंश्च रजःपुंजे । सुषिरोदरसंस्थितं ॥ ता.
पितं सूर्यतापेन । गनवासमिवान्वनूत् ॥ २२ ॥ परिपूर्णे ततः काले । पविण्या नदरोनवं ॥ | अत्युग्रनूतं झटिति । स्फुटितं युग्ममंढयोः ॥ २३ ॥ तस्मादावां समुचूतौ । डिंभीरपरिपांमुरौ
॥ श्रीखंडधवलौ बालौ । खचरौ चरणायुधौ ॥॥ स्वजातिपोषणप्रबौ । युध्बुध्विशंवदौ ॥ प्रतिप्रहरवाचालौ । कालज्ञानविदाविव ॥ २५ ॥ यान्यां कीटकुटुंबानि । नामशेषाणि चक्रि. रे ॥ हिंसासंकल्पनेनैवं । गतान्यां तादृशीं गतिं ॥ ६ ॥ अहो मांसाशनेनैव । तैरश्चं नौ विनितं ॥ तैरश्चे यत्पुनश्चक्रे । झणाथै नावि किं नु तत् ॥ २७ ॥ अहो न जातु कुवैति । सूरयः कर्म कुत्सितं ॥ एकदापि कृतात्पापा-दुर्गतिर्येन जायते ॥ २७ ॥ उर्गति प्रतिपन्नस्तु । पापान्येव समाचरेत् ॥ पुनस्तेन पशु¥यात् । पुनः पापी पुनः पशुः ॥ २ ॥ ____ एष शंखलिकायोगः । पारं प्राप्तुं न पार्यते ॥ उर्जयाणि हि कर्माणि । प्रमादी च य- तो जनः ॥ ३० ॥ इत्येवं नौ गगनचरयोः संनवे तत्र षष्टे । कष्टांनोधि विनिपतितयोर्दुस्तरं विस्तरेण ॥ पापव्यापव्यतिकरमया धर्मनिर्माणदीनाः। कर्माधीना ययुरशुचयो वासराः के.
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥६॥
Jan Education International
For Personst & Private Use Only
www.jainelibrary.org