SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ यशोधर EEEEEEEEEF ॥३०॥ न पूर्ण । प्रश्रमसमययामं यामवत्या व्यतीत्य ॥ अनुचंरकरलीलादत्तहस्तावलंबः । पुनरपि चरित्र हि गतोऽहं धाम तस्याः प्रियायाः ॥ ॥ सकलकलमुदारैर्यामिकानां निनादैः । प्रतिपदम| पि दीपज्योतिरुद्योतिताशं ॥ श्रुतिसुखदमखिन्नं किन्नरीगीतनादै-रपरमिव विमानं द्योतमानं पृथिव्यां ॥ ३ ॥ वेत्रिणीजननिवेदितमार्गः । कांतयोपहितगौरवयाहं ॥ साकमेव सुखवादविधित्सु-स्तल्पन्नूमिशयनो विललास ॥ ४ ॥ तामवोचमहमायतनेत्रे । श्वो मया गुणधरस्य विधेयः ॥ पट्टबंधविधिरुन्नतिकारी । संयमः परदिने खलु नेयः ॥ ५॥ सुप्रन्नातमिदम स्तु ततो नौ । सुप्यते सपदि तावदिदानीं ॥ कृत्यमस्ति बहु कल्यदिने य-तेन शीघ्रमपि | जागरितव्यं ।। ६ ॥ तामेवमहमानाष्य । शून्यहुंकारकारिणी ॥ निदशसुमिव ज्ञात्वा । स्थितो मौनी शयानवत् ॥ ७॥ ___चिंतयनात्मकार्याणि । संयमादानवासनः ॥ न चलामि न जल्पामि । न स्पृशाम्येक ॥ २॥ मानसः ॥ ॥ मा सनिमिवानाव्य । तथा मिलितलोचनं ॥ ययावुचाय पर्यंका-सा दे. बी नयनावली ॥ ॥ वेदानीमुश्तध्वांते । निशीथे प्रस्थिता प्रिया ॥ व्रतं दुष्करमालोक्य || EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy