SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ यशोधर चरित्रं ॥२ ॥ FEEEEEGEECEEEEEEEEEEEEEEEEEEEEEEEEEEEE । मन्येऽस्याश्चकितं मनः ॥ १० ॥ प्रत्यासन्नं समुद्भूतं । संन्नाव्य विरदं मम ॥ शोकात्कदा- पि मा कार्षी-दात्मघातामयं ततः ॥ ११ ॥ इति कौकेयककरः। प्रबनो गुप्तवृत्तिना ॥ कांतामनुजगामाहं । तत्तदाकूतकौतुकी ॥१२॥ निशघूर्णितमुबाप्य । कुप्यंत कुजयामिकं ॥ सा दृष्टा चाटुवचन-स्तोषयंती नतानना ॥ १३ ॥ प्रीतोदंतं किमेतस्मै । मदर्थं कथयिष्यति ॥ इति मय्यनुमन्वाने । कुजकेन च सौच्यत ॥ १४ ॥ अरे दासि चिरेणाद्य । किमायाताति वासतः ॥ इति तचनं श्रुत्वा । मया राजन् विमर्शितं ॥ १५ ॥ अद्येति यदयं ब्रूते । तद्देवी नित्यमेति किं ॥ अर्थापत्त्यनुसारा दि । परोक्षाणां प्रतीतयः ॥ १६ ॥ हंत नोः स्त्रीचरित्राणा-मथवा विषमा गतिः ॥ अयं दासीति संबंधं । कथं पापी पुनर्जगौ ॥ १७॥ संपीड्येवाहिदंष्टाग्नि-यमजिह्वाविषांकुरान् ॥ जगजिघांसुना नार्यः । कृताः क्रूरेण वेधसा ॥ १७॥ न प्रतिष्टां न सौजन्यं । न दानं न च गौरवं ॥ न च स्वान्यहितं वामाः। पश्यंति मदनां- धलाः ॥ १५ ॥ इंउलेखेव कुटिला । संध्येव कणरागिणी ॥ निम्नगेव निम्नगति-वर्जनीया नितंबिनी ॥ २० ॥ दवदग्ध इव श्यामः । कुरूपः सेवकाधमः॥ कथं राजन्यतनयां । म FEFEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEEE m v॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy