________________
यशोधर
चरित्रं
॥२
॥
FEEEEEGEECEEEEEEEEEEEEEEEEEEEEEEEEEEEE
। मन्येऽस्याश्चकितं मनः ॥ १० ॥ प्रत्यासन्नं समुद्भूतं । संन्नाव्य विरदं मम ॥ शोकात्कदा- पि मा कार्षी-दात्मघातामयं ततः ॥ ११ ॥ इति कौकेयककरः। प्रबनो गुप्तवृत्तिना ॥ कांतामनुजगामाहं । तत्तदाकूतकौतुकी ॥१२॥ निशघूर्णितमुबाप्य । कुप्यंत कुजयामिकं ॥ सा दृष्टा चाटुवचन-स्तोषयंती नतानना ॥ १३ ॥ प्रीतोदंतं किमेतस्मै । मदर्थं कथयिष्यति ॥ इति मय्यनुमन्वाने । कुजकेन च सौच्यत ॥ १४ ॥ अरे दासि चिरेणाद्य । किमायाताति वासतः ॥ इति तचनं श्रुत्वा । मया राजन् विमर्शितं ॥ १५ ॥ अद्येति यदयं ब्रूते । तद्देवी नित्यमेति किं ॥ अर्थापत्त्यनुसारा दि । परोक्षाणां प्रतीतयः ॥ १६ ॥ हंत नोः स्त्रीचरित्राणा-मथवा विषमा गतिः ॥ अयं दासीति संबंधं । कथं पापी पुनर्जगौ ॥ १७॥ संपीड्येवाहिदंष्टाग्नि-यमजिह्वाविषांकुरान् ॥ जगजिघांसुना नार्यः । कृताः क्रूरेण वेधसा ॥ १७॥ न प्रतिष्टां न सौजन्यं । न दानं न च गौरवं ॥ न च स्वान्यहितं वामाः। पश्यंति मदनां- धलाः ॥ १५ ॥ इंउलेखेव कुटिला । संध्येव कणरागिणी ॥ निम्नगेव निम्नगति-वर्जनीया नितंबिनी ॥ २० ॥ दवदग्ध इव श्यामः । कुरूपः सेवकाधमः॥ कथं राजन्यतनयां । म
FEFEEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEEE
m v॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org