SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ यशोधर दीनवदना देवी । मामुवाच मनस्विनी ॥ ४५ ॥ हा प्राणनाथ नीतास्मि । हा हताहं तप- चरित्र | स्विनी ॥ कथमेकपदेनैव । विरक्तोऽसि नरेश्वर ॥ ४५ ॥ त्वयि सन्न्यस्तशस्त्रेऽद्य । वानप्रस्थे ॥२२॥ | महाभुज ॥ कः प्रजानामनायानां । परित्राणं करिष्यति ॥ ६ ॥ अद्याप्येष तवोत्संग-व. सो गुणधरः शिशुः । तस्मिन् नारं परित्यज्य | स्वयं किं सुखमिनसि ॥४७॥ अथवा | जवतः कस्मा-दंतरायं करोम्यहं ॥ महामोहमयैर्वाक्यैः । संसारस्यानगिन्तिः॥४॥ स त्वं साधय कार्याणिः । भुक्ता नोगाः सुर्खन्नाः ॥ कृतकृत्योऽसि राजें। वीरपुत्रवतीप्रियः॥ ___एषा पुरस्सस तेऽहं । मुक्तिमार्ग- गमिष्यतः ॥ त्वं गतिस्त्वं पतिस्त्वं च । त्वमेव जी| वितं च मे ॥ ५० ॥ दिवा नक्तं सुखे खे । नवनेऽपि वनेऽपि च ॥ स्वप्ने जागरणे वापि । चरणाः शरणं तव ॥ ५१ ॥ तामेवंवादिनीं श्रुत्वा । सुखदां सहचारिणी ॥ अवोचं शोचमानोऽई । मानिनी महिमान्वितः ॥ ५५ ॥ मा मैवं वद वामोरु । सहसा साहसं महत् ॥ ॥ २२ ॥ शिरीषसुकुमालं ते । तपः किं सहते वपुः ॥ ५३॥ शीततापातपक्लेशो । नूमिशय्या वन| स्थितिः ॥ निकाहारो गुरोराज्ञा। यावळीवममऊनं ॥ ५४ ॥ न तपः सुखसाध्यं तत् ।। #EEEEEEEEEEEEEEEEEEEEEEEEE 26€ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy