________________
यशोधर
॥ ३६ ॥
र्ध्वस्थितैव सा प्राणै-रनिर्वाणैरमुच्यत ॥ ३७ ॥ सा च चंश्मती माता । स चैवादं यशोधरः ॥ तिर्यग्योनिमगातां हौ । दत्वा पिष्टमयं खगं ||३८|| जरायुजेषु सा जाता । संजातश्वांमजेष्वहं ॥ कर्तुः कारयितुर्वापि । विपाकस्तुल्य एव हि ॥ ३९ ॥ स्वयं मजति दुःशीलो | मकयत्यपरानपि ॥ तरणार्थं समारूढा । यथा लोहमयी तरी ॥ ४० ॥ हिमाचलसमासन्न - पुलिंदगिरिकानने || बर्दिया नदरे जातो । गर्भत्वेन तदास्म्यहं ॥ ४१ ॥ तस्या गत्वमापन्न | वर्त्तलांडकसंस्थितिः ॥ कुकूलानलकल्पेन । पक्कोऽहं जठराग्निना ॥ ४२ ॥ कूजंत्या गगनं यांत्याः । पतंत्या भुवि चान्यतः ॥ तस्या गर्भस्थितो राजन् । समुद्रातैरहं कतः ॥ ४३ ॥ जातः काले मयूरोऽहं । नीलकंठः शिखाधरः ॥ तातियुक्तमाचारं । संस्कारैरेव शिक्षितः ॥ ४४ ॥ बालस्यैव दता माता । व्याधपुत्रेण पापिना ॥ अजातपक्ष एवाहं | गृहीतो विरसं रसन ॥ ४५ ॥
सक्तुप्रस्थेन विक्रीतो । नंदावाटकवासिनः ॥ आरक्षकवरस्याहं । दीनः परवशं गतः ॥ ॥ ४६ ॥ अवकरनिकरांतस्तत्तदादारपुष्टे - र्वपुरुपचितमासीत्पातकैः पोष्यमाणं ॥ विविधम
Jain Education International
For Personal & Private Use Only
चरित्रं
॥ ३६ ॥
www.jainelibrary.org