SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ यशोधरती सस्तवस्त्राता। देवी सत्वरमाययौ ॥ २७ ॥ ताडयंती निजं वक्षः। पाणियां श्लथकुंत- चरित्रं | ला ॥ सा दीनवदना देवी । निपपात ममोपरि ॥ २० ॥ विकीर्य केशान् वदनांतराले । वि-E ॥ ३५ ॥ लग्य कंठे कृतकं रुदंती ॥ गूढं गांगुष्टमियं ददौ मे । केनापि नालक्ष्यत किं करोमि ॥णा तेन कंग्रहेणाहं । किंचिदन्यदनीदृशं ॥ अनाख्येयमनादेय-मन्वनूवं व्ययांतरं ॥ ३० ॥ श्रा ध्यानपरो दुःखी । क्रोधांधो मोहविह्वलः॥ ततोऽहमपरित्राणैः । प्राणैर्मुक्तः परं चिरात् ॥ ।। ३१ ॥ सा वासना स संतोषः। सा बुद्धिः स मनोरथः ॥ सर्वमेव वृथा जातं । महिषीवलिंगतं यथा ॥ ३॥ विपाकादंतरायस्य । उर्जयस्य हि कर्मणः ॥ त एव नहि मे राजन् । व्यतीता दिवसास्त्रयः ॥ ३३ ॥ तत्तादृशप्रतीकारा-दुःस्वप्नं फलितं मम ॥ घृतैः सिक्तो ज्वलत्येव । न वह्निरुदकैर्यतः ॥ ३४ ॥ तदा चश्मती माता । विपन्नं वीक्ष्य मा सुतं ॥ अगोचरचरित्रेण । नि- ॥ ३५ ॥ रुझा शोकशंकुना ॥ ३५ ॥ अलब्धनिर्गमः शोक-स्तस्या वदो बिन्नेद सः ॥ निर्नरो बीज7 संजारः । सुपक्वमिव दाडिमं ॥ ३६ ॥ वीक्ष्यदेव स्थितं चक्षु-र्वक्षस्येव करः स्थितः ॥ 3 FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy