SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥३४॥ 3133333333333333" 1999999999999999999999 पपीमया ॥ नष्मणा ग्रीष्मजातेन । केतकस्यांकुरा इव ॥ १७ ॥ विषज्वरजरातस्य । गात्रैः । चरित्र शमशमायितं ॥ ज्वलनिरिव निःशेषैरंतरंतरितोष्मन्निः ॥ १० ॥ मम जाड्यं गता जिह्वा । कौँ बाधिर्यमागतौ ॥ तमोनिः शीघ्रमागत्य । निगृहोते विलोचने ॥ १५ ॥ न वक्तुमाकर्णितुमीवितुं वा । शक्रोमि वांउन्नपि रुश्चेष्टः ॥ कारागृहे दत्तमहाकपाटे । बंदीकृतो हंस . वाहमालम् ॥ २०॥ निःसहः कीर्णकेशांतो । लालाविलमुखांबुजः ॥ सिंहासनानिपतितो। रविरस्तगिरेरिव ॥ १॥ हा देव किमिति भ्रांतैः । पृष्टोऽहं पारिपार्श्व गैः ॥ वाच्यमानोऽपि नावोचं । जिह्वा मे जमिता यतः॥१॥ अधिगम्य प्रवीणेन | वेत्रिणा विषवैवशं ॥ उच्चस्तरं सुःखेन । प्रणीता जनघोषणा ॥ २३ ॥ हा हा नो धावत कि । कुमारा मान्यसेवकाः ॥ वैद्यमांत्रिकसिमद्या । महाराजा विषादितः ॥ २४ ॥ मणिमंत्रौषधादीना-मिदानी समयो दि वः ॥ त्वरितं मालवेऽस्य । ॥ ३॥ विषमेतन्निगृह्यतां ॥ २५ ॥ हा इता हा इताः स्मेति । प्रस्खलनिः समागतैः ॥ नत्तालतुमुलैः सर्वै-मैन्यायैः परिवेष्टितः॥ २६ ॥ विषम निषजामेत-दाह्वानमिति शंकिता ॥ स्खलं. EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy