________________
FEEEEPEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
षः प्रभुरीश्वरश्च जगतां धर्माय यश्चोत्सुकः ॥ तस्यामंगलमेव ऽगतिकरं दाहास्म्यहं पापि- 'चरित्रं नी। किंतु प्रेम घनं तया च विषयाः स्वप्नेऽप्यमी उर्लन्नाः ॥ ७॥ तत्र बंधुजनन्नोजनात्परं । नोजनाय मयि संनिषेऽषि ॥ किंकरीकरतले तयार्पितं । चारु योगवटकं समागतं ॥ ७॥ एतदद्य तव देव देतवे । कांतया विरचितं मनोहरं ॥ भुज्यतामिति मदीयत्नाजने । सापि योगवटकं मुमोच तत् ॥१०॥ तत्र संति न तदा कलापिन-स्ते चकोरककवाकवोऽपि हि ॥ ये विषानमुपलक्ष्य नूभुजां । नृत्यरोदनविरावकारिणः ॥११॥
स्वादितं च नवितव्ययोगत-स्तन्मयापि वटकं विषाविलं ॥ जातशुदिरहमुन्नतासने । पत्रपूगफलपाणिरास्थितः ॥ १२ ॥ ततः प्रसरमारेने । तषिं जठरस्थितं ॥ तत्प्रयुक्तं वधाथ मे । गृहिण्या परिणीतया ॥ १३ ॥ तेन तीव्रविपाकेन । कालकूटेन सर्पिना ॥ वैरिणःसा- | यकेनेव । निन्नाः सप्तापि धातवः ॥ १४ ॥ प्रतिस्म रोमाणि | निर्मूलानि समंततः॥श-॥३३॥ रदि प्रतिपेदाने । पिवानीव कलापिनः ॥ १५ ॥ नेजिरे पतयालुत्वं । दंताः शिथिलबंधनाः ॥ प्रनातवातनिर्धूताः । कलिका श्व वीरुधां ॥ १६ ॥ श्यामीनूताः कररुहाः । स्फुटतो वि.
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org