________________
॥३३॥
यशोधरजरकरीत्रासनाकेसरी॥ पटुपटहनिनादं बंदितिः स्तूयमानः । सह सरसिजखंडैरुत्सुको-चरित्र
ऽहं प्रबुहः ॥ ३७॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे तृतीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ चतुर्थः सर्गः प्रारच्यते ॥ तस्मिन्नहनि पुत्रस्य । सर्वसनारनिर्जरं ॥ पट्टबंधमहं चक्रे । पौरजानपदान्वितः ॥ १॥ मंगलानि जगुर्नार्यो । ब्राह्मणा दपुराशिषः ॥ तुष्टुवुदिनो हृष्टा । ननृतुश्च कुशीलवाः ॥२॥ वेणुवीणामृदंगानां । मल्लरीनेरिनिर्नरः ॥ निनादः प्रतिसध्वानो । विजजूंले समंततः ॥३॥ दीनेन्यो ववृते दानं । मुक्ताः कारानिवासिनः॥ दिग्न्यः सामंतमुख्यानां । प्रानृतानि समाययुः ॥ ४ ॥ मध्याह्नसमये राजन् । शातिवर्गः समंततः॥ नोजनाय समानीतः । कृतकार्यप्रमोदतः ॥ ५ ॥ तत्र कणे स्वचित्ते सा। चिंतयामास पुंश्चली ॥ अयं प्रातर्महाराजा । सं ॥३२॥ यमी जायते ध्रुवं ॥ ६ ॥ नैनं चेदनुगामि । ततो हसति मां जनः ॥ इतश्च कुजकस्नेहः । प्राणनाशेऽपि पुस्त्यजः ॥ ७ ॥ इंतव्योऽद्य मया ध्रुवं नरपतिः किंवा इतं मेऽधुना । निर्दो
SEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org