________________
चरित्र
यशोधर| हा कुपात्र रतिरुग्रनिग्रहा । हा विकारनिधिरंगना भुवि ॥ २५ ॥ अनृतं साहसं माया। मूर्ख-
Eत्वमंतिलोन्नता ॥ अशौचं निर्दयत्वं च । स्त्रीणां दोषाः स्वन्नावजाः ॥ ३० ॥ सप्तदोषजक॥१॥ लंकपंकिला । जन्मतोऽपि यदिवेद योषितः ॥ प्राकृते विघसनोजने जने । किंच कृत्यमिह
सेवकांधमे ॥३१॥ याति ननमनयापकष्टयालाघवं गणधरः स मे सतः॥ बायया म. लिनया यतः हिते-लीबन नगवतो हिमत्विषः ॥ ३२ ॥
कानविष्यदिति विश्लशं मनो । मोहबइमवलामिमां प्रात ॥ एतदंायपरिणाममंदृिशं । नाघियास्यमधुना जडो यदि ॥ ३३ ॥ नत्ततार खलु शृंखलाद्य में । सेयमाशु निजशृंगयोगतः ॥ साधुवृत्तमहमप्यतः परं । स्नेहशून्यहृदयः सुखी स्थितः ॥ ३४॥ सुत्यजा तदजनिट मे प्रिया । संयम नियमतो जिघृक्षतः ॥ त्यज्यते हि मलिनत्वदर्शना-स्कूटघाटत्वतः कु. घाटकः ॥ ३५ ॥ एवमेव मनसा विचिंतयं-नाजगाम निजवासमंदिरं ॥ विस्मयस्तिमित ए- व तत्कणं । सांस्नैइतमसा वशीकृतः ॥ ३६॥ नदितवति वितंडे मंझले चंडधान्न-स्तिमिर
१ नविष्टलोजनकर्तरि ।
FEE.EFFEFEFEEEEEEEE GELECE EEEEEEEEEEEE
GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
१॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org