________________
यशोधर शिमरीचिरम्यवृंदानुकारी । समजनि रमणीयो निर्जरः पिवतारः॥ ७ ॥ निपुणो नाट्य | चरित्रं
विद्यायां । दर्शनीयो मृउस्वरः ॥ दृष्टस्तलवरेणाहं । तदा विश्रब्धचेतसा ॥ ४० ॥ प्रेषितः ॥३७॥ प्रान्तीकृत्य । विशालां वीर्यशालिनः ॥ राझो गुणधरस्यैव । प्राक्तनस्यांगजन्मनः ॥ ए॥
सापि चश्मती माता । शुनीगर्नत्वमागता ॥ करहाटकदेशस्य । पुरे धान्यपुरान्निधे ॥५॥ संजातः सरमापत्रो। वक्रपञ्चः शोदरः॥ श्यामवर्णः खरनखो। जवनः पवनादपि ॥५॥ स तनगरनाथेन । महोपायनबुदिना ॥ तस्यैवातिनाथस्य । नृपतेः प्रैषि मंडलः ॥ ५ ॥ समकालं समायाता-विमावुज्जयिनी पुरीं ॥ प्रविष्टौ तस्य नून -रास्थानीमधितस्थुषः ॥ ।। ५३ ॥ स वीक्ष्य तौ शिखिश्वानौ । मुमुदे मालवेश्वरः । नत्फुल्ललोचनांनोजः । पौढरोमांचकंचुकः ॥ ५४॥
चित्तं चरति सामर्थ्या-त्पिहितेष्वपि वस्तुषु ॥ पयोदांतरितेऽपींदौ । नंदति कुमुदाकराः ॥ ३ ॥ ॥ ५५ ॥ आवां यान्यामुपानीतौ । तयोः पुरुषयोपः ॥ उकूलकांचनादीनि । स ददौ पारितोषिकं ॥ ५६ ॥ आवयोः कंठकादीनि । नूषणानि व्यधापयत् ॥ न च कणमपि मापः ।
BEHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFEEEEE FEE
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org