SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ यशोधर घिष्टिरः॥ अस्तेयं मुनिवाल्मीकि-ब्रह्मचर्य च नारदः ॥ २५ ॥ अहिंसा सत्यमस्तेयं । सुशी- चरित्रं लमपरिग्रहः । पंचांग एव लोकाना-माधारो धर्मपादपः ॥ ३० ॥ त्यागं विदेहनूपालः । पा॥ ॥ लयामासिवानिव ॥ ते स्वर्गमपवर्ग च । लेनिरे पुरुषोत्तमाः॥ ३१ ॥ नयेऽपि च महासत्वा । निःसंगा मौनिनः स्थिताः शीर्णपर्णफलाहाराः। समाधौ मनचेतसः ॥ ॥ समानाः शत्रुमित्रेषु । पदमात्रमहीस्पृशः ॥ परोपकारप्रवणा । निरग्निशरणाः सदा ॥ ३३ ॥ अनेनैव हि धर्मेण । शास्वतेन महौजसा ॥ आसे विरे ध्रुवं सिद्धिं । कोटिसंख्या महर्षयः ॥ ३४ ॥ जीवघातो मृषावादः । पारदार्य परिग्रहः॥ पंचेंड्रियाणि पापस्य । मिथ्यात्वं प्राणसंकटं ॥ ॥ ३५ ॥ हिंसया नघुषो राजा। असत्यन वसुनृपः ॥ चौर्येण कुंमलो नागः । पारदार्येण रावणः ॥ ३६॥ ____राजा परिग्रहेणैलः । कष्टं लेने महनरं ॥ निःशेषिता गुणाः सर्वे । एन्निरेवापरेऽपि हि ॥७॥ ॥ ३७॥ तदद्यः सुप्रन्नातं मे । यदन्नूदर्शनं तव ॥ धर्मगोष्टयानया जातं । विरक्त हृदयं मम || E ॥ ३० ॥ अद्य प्रति सर्वेन्यः। पापेभ्यो विरतोऽस्म्यहं ॥ मुक्त्वा कुलकमायातां । हिंसामे FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy