________________
FE
यशोधर ॥ १ ॥ न पश्यतिस्म सा रात्रा-वपि नक्षत्रवर्त्मनि ॥ दयाईहृदया मुग्धा । लुब्धकानुगतं । चरित्रं
| मृगं ॥ २५॥ सुःश्रवमनूत्तस्या । दीर्घिकासु दिनोदये । अलेः कमलिनीकोश-कारागुप्त. ॥ ॥ स्य गुंजितं ॥ २३ ॥ कदाचिदोहदं राज्ञा । पृव्यमाना मुहुर्मुहुः ॥ मृगयाविनिवृत्त्यर्थ । प्रसी
| देति जगाद सा ॥ २४ ॥ प्रतिशुश्राव च तत्तस्या । वचनं जीवितेश्वरः ॥ सा बनूव यतो देवी । तस्याऽनुल्लंघ्यशासना ॥ २५ ॥ ज्ञाततदोहदाकूतो । नृपोऽथासीयापरः ॥ प्रवर्त्तयति हि स्नेहो । मनः प्रियमनीषिते ॥ २६ ।। प्रियंवदेति सौम्येति । दयालुवत्सलेति च ॥ अन्यनंदत्तमां राजा । सखिगोष्टिषु ता रहः ॥ २७ ॥ अनिशं ददती दानं । कुर्वती देवपूजनं ॥ वितन्वंती गुरूपास्ति । प्रीणयंती नरेश्वरं ॥ २ ॥
. कटुतिक्तकषायाम्ल-मधुरवारवस्तुषु ॥ निशव्यायामशीतोष्ण-मतियोगविवर्जनात् ॥ ॥ श्ए । गर्नरकाकलाविझै-श्चिंत्यमाना निषग्वरैः ॥ आसन्नप्रसवा जज्ञे । क्रमेण नृपव- ए । खन्ना ॥३०॥ असूत शुनवेलायां । सा सुखप्रसवासती। संपूर्णलक्षणयुतं । तनयं मां सुतामिमां ॥ ३१ ॥ विकीर्णपुष्पप्रकर-मुत्पताकमभूत्पुरं ॥ प्रतिक्षणं पठद्वंदि-प्रतोख्यां च नट
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jain Education Internatonal
For Personal & Private Use Only
www.jainelibrary.org