________________
यशोधर अतुचवांग्या सर्वं । शुन्नग नुन्नावतः ॥ जीवेन्योऽनयदानाद्यं । सा दधे दोहदं हृदि । चरित्र
B॥ ११ ॥ अनिशं सर्वनूतेषु । श्वीनूतेन चेतसा ॥ आत्मवत्सुखःखेषु । सा ददर्श चराचरं ॥ ॥१५ ॥ वल्लीव उग्धकुल्येव । रकेव मृगपतिषु ॥ लक्ष्मीरिव दरिक्षेषु । दृष्टिस्तस्याः प्रचक्र
| मे ॥ १३ ॥ अमोचयत्ससत्कारं । कारायः संयतान् जनान् ॥ बंधनेन्यो मृगान् सर्वान् । पंजरेन्यः पतत्रिणः ॥ १४ ॥ न्यषेधयत्ससन्मान-मनार्य सर्ववारिषु ॥ वागुरां काननांतेषु । शुल्कं जनपदेषु च ॥ १५ ॥ वृकेषु कलिकानंगं । हट्टेषु विषविक्रयं ॥ हैयंगवीनं घोषेषु । वृ. केषु च दुताशनं ।। १६ ।। तेषु तेषु च कार्येषु । तांस्तानन्याननेकशः ॥ प्रयत्नान कारयामास । जीवरक्षानिलाषिणी ॥ १७ ॥ अन्यत्किं बहुना ताव-द्यद्दयाक्रांतमानसा ॥ उरोदरेऽपि सारीणां । मारितामत्यवारयत् ॥ १७॥ नूनं न रुरुचे तस्यै । किंचिक्रीवांगसंन्नवं ॥ अतः शिखिदत्रं । न गयार्थमधारयत् ॥ १५ ॥ पर्यधान उकूलानि । न नेजे हंसतूलिकां ॥ निषसादावदाताशा । न दंतवलनीष्वपि ॥ २० ॥
अपि तत्याज कस्तूरी-मपि गोरोचनं जहौ । अपि चंकरस्वत्रं परिजहे प्रकाशक ॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
PEEEEEEEEEEEEEEEEEEEEE
॥GG॥
Jan Education International
For Personat & Private Use Only
www.jainelibrary.org