________________
यशोधर
॥ ५४ ॥
दि नरेश्वरः ॥ ३ ॥ इति चिछेद मे पार्श्व । दक्षिणं दुर्विचक्षणः || दीतैरंगार संचारैचादधे णात् ॥ ए४ ॥ दर्शयामास तत्तस्य । भुंजानस्य महीभुजः || सूपकारः प्रकारशः । पेशलं मांसपुलं ॥ ए ॥ स किंचिन्नयनावल्यै । दापयामास जांगलं ॥ किंचिदग्रासनस्थेभ्यो । बुभुजे किंचिदात्मना ॥ ९६ ॥ श्रहं तिष्ठामि तत्रैव । पतितः पृथिवीतले ॥ ल ुधिरधाराई । दधानो दुर्धरं वपुः ॥ ए७ ॥ कुशूल इव मांसस्य । विवृतधारतां गतः ॥ पुनः प्रयोजनोत्पत्तौ । वधार्थमवशेषितः ॥ ए८ ॥ निराशो निरदंकारो । निर्विनोदो निरुद्यमः || पथावस्थितसंस्थानो । यथोपस्थितज्ञोजनः || ९ || मीलिताः स्वसंवेद्यं । प्रहारप्रसरोजचं ॥ परमब्रह्मयोगीव । वेदयन् दुःखमेककं ॥ १०० ॥
ततश्च तत्र संवृत्तं । किंचिदन्यविलोकनं ॥ अनवज्जननी या मे । मेत्री यूथाधिपप्रिया ॥ १ ॥ मयि कुक्षिस्थिते राजन् । तऊर्भनरमंथरा ॥ मृगयाविनिवृत्तेन । हता गुणधरेण या ॥ २ ॥ कलिंगविषये जाता । सा पुनर्मदियो महान् ॥ रक्तास्तीक्ष्णशृंगाम्रो । दुर्दतः स्थूविग्रह ॥ ३ ॥ अयोधनैरपि प्रायो । दतोऽपि स न दीयते || महान्निसर्गनिश्श्रेष्टो । वज्र
Jain Education International
For Personal & Private Use Only
| चरित्रं
॥ ५४ ॥
www.jainelibrary.org