SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥ ए४ | जयंति मुनिपुंगवाः ॥ २० ॥ श्रमी सुकृतिनः सर्वे । जपणाः पुण्यलक्षणाः ॥ येषां जगवति प्रेम | तिर्यग्ज्ञावेऽप्यकृत्रिमं ॥ २१ ॥ इदं तचक्षुरंधाना - मियं सा बुद्धिरश्मनां ॥ इदं तिरश्वां मानुष्यं । यदीदृक् चरितं शुनां ॥ २२ ॥ धिग्मां वृथावनीपालं । घिग्मां गुणधरं वृथा ॥ पुत्रं सुइदत्तस्य । चांमालेच्योऽपि पापिनं ॥ २३ ॥ चक्षुष्मानपि सोंधोऽहं । अश्मा पंचेंदि योऽप्यहं ॥ मनुष्योऽपि शृगालोऽहं । यस्येदं चेष्टितं मम ॥ २४ ॥ व्याधोऽपि न नरं दंति | म्लेच्छोऽपि न निरागसं || मनुष्यमृगयारेने । कथं गुणवर त्वया ॥ २५ ॥ यदीयस्पर्शमात्रेण । सूतकं संप्रजायते । कोऽपि मुंचति तान्मन्ये । मानुष्ये मानुषः शुनः ॥ २६ ॥ कर्पूरं जस्मसात्कत्तुं । बेत्तुं वा चंदनद्रुमं || हर्म्यं वासक्षमं जंक्तुं । यत्नोऽयं मयका कृतः ॥ २७ ॥ श्रकृतोऽपि शुनीपुत्रै - रुपसर्गो निसर्गतः || आकूतप्रातिकूल्यत्वा-६तएव यतो मुनिः || १८ || न कर्त्तुमुचितं कर्म । तदिदं प्राकृतेष्वपि ॥ किं पुनर्भगवत्यस्मि नू । ज्ञानोदय दिवाकरे || १७ || तपसस्तेजसा यश्च । त्रैलोक्यमपि निर्ददेत् ॥ कस्तस्य कुपितस्यादं । कृकलासो वेरिव ॥ ३० ॥ श्रहो जगवता शांतं । मयि मूर्खशिरोमणौ ॥ मृगा Jain Education International For Personal & Private Use Only चरिवं ॥ ४ ॥ www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy