SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ FEEEEEEEEEEEEEEEEEEEEEE यशोधर | मानो दधाविरे ॥ ॥ आसाद्य सद्य आसन्न-वेगास्ते च शुनीसुताः॥ प्राज्ञामिव न राज-चरित्रं -गयामपि न लंघिरे ॥१०॥ प्रचंमिव मातडं । ज्वलंतमिव पावकं ॥ मुनि ते किमुत स्पृष्टुं । न दृष्टमपि सेदिरे ॥ ११॥ त्रिःप्रदक्षिणयामासु-मुनींई सरसासुताः ॥ ते तमुच्चतमं प्रीता-चैत्यवृदं छिजा श्च ॥ १२ ॥ लुलत्कर्णे नमत्पुछ । लुम्तः प्रणिपत्य ते ॥ निषे पुरतः सर्व-चरणैरमतोमुखैः ॥ १३ ॥ निषमाः पुरतस्तस्य । जागरूका विरेजिरे ॥ राजर्षेरपि विघ्नानां । रक्षार्थ यामिका इव ॥ १५ ॥ किमेतत्किंचिदाश्चर्य-मदृष्टतरमीक्ष्यते ॥ मुनांमुपलकंते । कुतस्त्यं विश्वका इव ॥ १५ ॥ स्तंन्निता जडिताः किंवा । स्खलिता मंत्रिताः किमु ॥ कथमेतेऽन्यथा श्वानः । शांतवृत्तिं प्रपेदिरे ॥ १६ ॥ श्रास्ता प्रहारदानाद्यं । प्रत्युतैष मुनिः श्चन्तिः ॥ निषौः पुरतो ददैः । शिष्यैरिव निषेव्यते ॥१७॥ अहो नगवतः सिदिः । काचिक्षाचामगोचरी ॥ यदस्य दर्शनोद्बोधो । र्बुदीनां शुनाए । मपि ॥ १७ ॥ अदानप्रीतलोकाना-मयुःइजितवैरिणां ॥ अयत्नलब्धकामानां । प्रत्नावस्तपसाभयं ॥ १ ॥ निक्षुकत्वेऽपि नूपालाः । शांतत्वेऽपि महानटाः ॥ कुचेलत्वेऽपि चाक्षुष्या । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy