________________
यशोधरणामधिपेनेव । मशके मूहमति ॥ ३१ ॥ यथा यथा तितिदंते । नपेदंते यथा यथा ॥ अ- चरित्रं
Bधमैः परिन्नूयंते । महात्मानस्तथा तथा ॥ ३२ ॥ यथा यथा च संपन्नः । समर्थश्च यथा यए था ॥ तथा तथाधिकं नीचः । प्रत्यनीको महात्मनां ॥ ३३ ॥ सनिर्विषोढमात्मान-मनात्म.
ज्ञः प्रनूयते ॥ तावत्प्रत्येति न ग्राम्यो । यावत्र भुवि पात्यते ॥ ३५ ॥ यदहंति न मार्नडा । न शुन्यंति यदब्धयः । यच्च शक्तास्तितिदंते । तेनेदं वर्तते जगत् ॥ ३५॥ नूनं ज्ञानेन जा. नाति । नगवान्मां नराधिपं ॥ अत्रचामरं सोऽय-मपि स्वल्पपरिचदं ॥ ३६ ॥ इमं च दुविनीतस्य । वेत्ति ऽविनयं मम ॥ तदद्य मम संजातो । राजशब्दो निरर्थकः ॥ ३७ ॥ न शक्रोमि पुरा नूत्वा । मुखं दर्शयितुं निजं ॥ न च गंतुमितः स्थाना-दकृत्वाऽनुनयं मुनेः ॥ ३८ ॥ कष्टं शोच्यचरित्रोऽस्मि । रौशेऽस्मि समदोऽस्मि च ॥ अप्रतीकार्यपापोऽस्मि । हा इतोऽहं हताशयः ॥ ३५ ॥ किं करोमि क्व गहामि । किं वदामि हताशयः ॥ कः शृणो- En एy | ति हि मे पापं । सुकृती सरसः पुमान् ॥ ४० ॥
अनुजिज्ञासति शांत-स्त्वामयं जगवन् जनः ॥ न पुनर्वेति निर्णेतुं । वैधेयः किं विचे
FEDEFGEGGFEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEFEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jan Education International
For Personat & Private Use Only
www.jainelibrary.org