SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥ ६४ ॥ पि मास्मभूत् ॥ ३० ॥ क्रुदैस्तदललं | सत्यमेवास्ति कारितः ॥ यदेति परे लोकाः । परस्मै कुपिता हिषे ।। ३१ ।। यच्च लका जयं खेदः । सत्यं नास्त्येव कर्मणां ॥ भूयो भूयो यदारवधं । दीने प्रहरणं मयि || ३२ ॥ सत्यमेव कृतज्ञोऽहं । गुणग्राही द्विषामपि ॥ मया तेषां प्रसादेन | लब्धं स्वायंभुवं पदं ।। ३३ || वारंवारं समर्थेन । भूत्वा तातेन सावितं ॥ मया तेषां प्रसादेन | स्वपुत्रोदरपूरणं ॥ ३४ ॥ पचेलिमान्यपूर्वाणि । विविधानि पुनः पुनः ॥ मया तेषां प्रसादेन । तानि दुःखानि लेनिरे ॥ ३५ ॥ इत्येकपिष्टमय कुर्कुटजीवघात - संजातपातकसमुइतरंगजंगैः ॥ प्रावर्त्तितोऽस्मि शिखिबध्रुविसारवृष्णि - मिंढादिकेषु विषमेषु जवांतरेषु ।। ३६ ।। नष्टा मतिर्विगलितं बलमाधिपत्यं । वैरायितं किमपि मित्रकलत्रपुत्रैः ॥ तिर्यक्षु साप्यदमित्र भ्रमिता च माता । वामे विधौ मम समस्तमियाय वामं ॥ ३७ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे सप्तमः सर्गः ममाप्तः ॥ श्रीरस्तु ॥ १ स्ववीर्योत्पत्तिमेषजवापेक्ष्यमिदं दास्यवचनं । Jain Education International For Personal & Private Use Only चरितं ॥ ६५ ॥ www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy