________________
यशोधर
॥ ६४ ॥
पि मास्मभूत् ॥ ३० ॥
क्रुदैस्तदललं | सत्यमेवास्ति कारितः ॥ यदेति परे लोकाः । परस्मै कुपिता हिषे ।। ३१ ।। यच्च लका जयं खेदः । सत्यं नास्त्येव कर्मणां ॥ भूयो भूयो यदारवधं । दीने प्रहरणं मयि || ३२ ॥ सत्यमेव कृतज्ञोऽहं । गुणग्राही द्विषामपि ॥ मया तेषां प्रसादेन | लब्धं स्वायंभुवं पदं ।। ३३ || वारंवारं समर्थेन । भूत्वा तातेन सावितं ॥ मया तेषां प्रसादेन | स्वपुत्रोदरपूरणं ॥ ३४ ॥ पचेलिमान्यपूर्वाणि । विविधानि पुनः पुनः ॥ मया तेषां प्रसादेन । तानि दुःखानि लेनिरे ॥ ३५ ॥ इत्येकपिष्टमय कुर्कुटजीवघात - संजातपातकसमुइतरंगजंगैः ॥ प्रावर्त्तितोऽस्मि शिखिबध्रुविसारवृष्णि - मिंढादिकेषु विषमेषु जवांतरेषु ।। ३६ ।। नष्टा मतिर्विगलितं बलमाधिपत्यं । वैरायितं किमपि मित्रकलत्रपुत्रैः ॥ तिर्यक्षु साप्यदमित्र भ्रमिता च माता । वामे विधौ मम समस्तमियाय वामं ॥ ३७ ॥ ॥ इति श्रीमाणिक्यसूरिविरचिते श्रीयशोधरचरित्रे सप्तमः सर्गः ममाप्तः ॥ श्रीरस्तु ॥ १ स्ववीर्योत्पत्तिमेषजवापेक्ष्यमिदं दास्यवचनं ।
Jain Education International
For Personal & Private Use Only
चरितं
॥ ६५ ॥
www.jainelibrary.org