SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ चरित्रं यशोधर है। शं श्रोतुं । नायं च समयस्तव ॥ कश्चिताग्नौ प्रविष्टो हि । कबरी बद्धमिवति ॥ २६ ॥ इदं ६- व्यमिदं क्षेत्रं । देशकालाविमावपि ॥ अयुक्ता एव सर्वेऽपि । धर्मगोष्टीविरोधनः ॥ २७॥ एकतो मद्यत्नांझानि । मांसानां राशिरकतः॥ परितो मूर्बिता नीता । देहिनो दीनलो. चनाः ॥ २०॥ पश्यैते कंठशोषेण । जिह्वया तालुलग्नया ॥ अनाख्याय निजं दुःखं । प्राणानुप्रंति जंतवः ॥ २५ ॥ अमी समंतादपि संयतांगा । नाषाविशेषैर्विरसं रसंतः ॥ क्षुधापिपासाविविधार्तिमंतः। पश्यंति निंदति नवंतमंतः ॥ ३० ॥ यदा समा जीवितमृत्युचेष्टा । कथं ततः प्राणिवधं विधत्से ॥ आख्याति हि स्वानुनवः परेषां । दुःखं सुखं वा सदृशो हि लोकः ॥ ३ ॥ निरायुधो युपराङमुखो वा । वीरव्रतं तस्य वधे न किंचित् ॥ गृह्णाति दंतैः सततं तृणं य-स्तं हंत निघ्नंति पशुं पिशाचाः ॥ ३२ ॥ अराजकमहो विश्वं । ही नो निः शरणं जगत् ॥ दुर्बलो बलिन्निः कस्माद् । हन्यते बालिशैः पशुः ॥ ३३ ॥ अंतःपुरं पुरं वापि । किं राज्ञां श्वापदैः कृतं ॥ विनापराधं तत्तेषां । वधमाधाय का गतिः ॥ ३५ ॥ शौनि. कः स्वार्थलानाय । प्राकृतः प्राणपुष्टये ॥ श्रेयसे यः पशून ति । तस्य गांकनमंझनं ॥३५॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personat & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy