________________
यशोधर
॥४५॥
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
तरस्तत्र । तन्मयत्वेन मोदितः ॥ १० ॥ तत्रैव च महानद्यां । सहस्रशततंतुवान् ॥ स मृ- चरित्रं त्वा जननीसर्पः । शिशुमारो महानभूत् ॥ ११॥ पापिना तेन दृष्टोऽहं । शफरो रोहितानिधः॥ वितत्य तंतुसंतान-रवबश्च सर्वतः ॥ १२॥ तत्रैवावसरे प्राप्ता-स्तस्या देव्या मदोताः ॥ दास्यश्चटुलगामिन्यो । मऊनाथ नदीतटे ॥१३॥ तासामेका मदोत्सेका । चिलातीनामचंचला ॥ प्रथमं प्रददौ ऊंपां । चेटी विगलितांबरा ॥ १४ ॥ ____ जवाऊग्राह स ग्राहः । कोपाटोपारुणेक्षणः ॥ चेटी मनोनवपेटीं । विमुच्य मां विमूढधीः ॥ १५ ॥ हा गृहीता गृहीतास्मि । जना धावत धावत ॥ इत्याराटि वितन्वाना । वि. धृतासन्नपौरुषैः ॥ १६ ॥ धीवरैर्निहितं जालं । सर्वतोऽपि हि गर्वितैः॥ आकृष्टः सरितस्तीरे । स ग्राहः प्रौढविग्रहः ॥ १७ ॥ मारितोऽन्निनवैर्मा रैः । कुगरलकुटादिन्तिः ॥ लेष्टुघात विवेद-शिरःशूलाधिरोपणैः॥ १७ ॥ अहं तिष्टामि तत्रैव । जितकासी नदीतटे । जंबालजा-॥ ५॥ लमनांगः । पढ्यंक श्व संस्थितः ॥ १५ ॥ कियत्यपि गते काले । कैवतः पापवृत्तिन्निः ॥ जीवग्राहं गृहीतोऽहं । क्षिप्तजाले लांतरे ॥ २० ॥ महामत्स्य इति प्रीतैः । समुत्पन्नप्रयो- ||
FE FEFFEFEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jain Education Internations
For Personal & Private Use Only
www.janelibrary.org