SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ यशोधर चरिवं १६॥ EEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEE जनैः ॥ राझो गुणधरस्यैव । कैवतैः प्रातृतीकृतः ॥ १॥ नवाच स महीपाल-स्तां देवीं न यनावलीं ॥ आदेशवर्ती विनयी । विवेकी विक्रमी च सः ॥ २२ ॥ नद्दिश्य तातमार्य च । ब्राह्मणेन्योंब सादरं ॥ अस्य रोहितमत्स्यस्य । पुन्नागः प्रदीयतां ॥ २३ ॥ शेषं नः कल्पवर्ताय । सत्वरं पच्यतामिति ॥ एवं वत्स करिष्यामि । सा पुनस्तमन्नाषत ॥ ५ ॥ ____ततो देवीसमादेशा-दासीवर्गः समुत्सुकः ॥ पुवं चिच्छेद मेदस्ति । प्रेरितो दुरितैर्मम ॥ २५ ॥ कणाच पचितः सूदै-दिगुसैंधवलेपतः॥ हरिज्ञवारिसंसिक्तो। जीरककोदर्चितः ॥ २६ ॥ ' हैयंगवीनपूर्णायां । कटाह्यां परिपाचितः ॥ नरकप्रस्तरप्रायं । दारुणं सुखमुह. न् ॥ २७॥ तथापि न महाकायः । परित्यक्तो ममात्मना ॥ उटैनिगमितेनेव । साहीकर्तुं स्वकर्मतिः ॥ २०॥ अवैमि च तथा पक्कं । बित्वा बित्वा प्रमोदनाक् ॥ पुत्रः खादति मे मांसं । हाऽहं दैव इतस्त्वया ॥ २ए ॥ श्रेयसे यस्य दत्तोऽहं । सोऽहमेवास्य यत्पिता ॥ अ- हो वत महत्कष्टं । दुरंताः कर्मकेल यः॥ ३० ॥ इत्यानध्यानलीनोऽहं । धर्मध्यानपराङ्मुखः १ नवनीतनृतायां । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥४६॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy