________________
यशोधर | शून्यतां गतः ॥ अपि नायिते मन्ये । मुनीस्ते परानवं ॥ १६ ॥ दत्तेषु दानशौंमाना-मि-चरित्रं
ज्यानामर्जितेषु च ॥ योगिनां चोपसर्गेषु । कियत्सु कियती स्मृतिः ॥ १७ ॥ तत्किमेतेन नूपाल । तवाकल्पकशंकुना ॥ नवंति खल्वमी नावाः । कदाचिदैवयोगतः ॥ १०॥ मुनौ पू. वनवे यस्मा-नव्योऽपि नवितव्यतः ॥ प्रतिकूलं नलश्चक्रे । कथं नु किल पार्थव ॥१५॥
यावत्तेनैव पापेन । कष्टं किमपि सोऽन्वनूत् ।। तत्तया कल्मषमषी । तवापि बत मास्मनूत् ॥ २० ॥ एहि हो पृथिवीपाल । कालदेपं परित्यज ॥ लज नक्तिक्षम वेष-मेष तेऽहं पुरस्सरः ॥ १ ॥ विमुंच कुंचितग्रीवं । वाहं वाहनमात्मनः ॥ लुग्न्नुपैहि नूपाल । न. गवञ्चरणांतिकं ॥२२॥ प्रणिपत्यात्र भुवने । नवसाफल्यतां वह ॥ वपुश्चरणरेणूनां । कुरु चू
ऐन धूसरं ॥ २३ ॥ यदेव पूज्यपादानां । वंदनावनतं शिरः॥ तदेव व्यतो नीचं । नावतः | पुनरुच्चकैः ॥ १ ॥ नजस्व नगवत्पादान् । मनोवाकायकर्मन्निः ॥ नक्तिं कर्तुं हि साधूनांए || धन्यानामेव संन्नवः ॥ २५ ॥ या नक्तिः सर्वसाधुन्यो । वस्तुतः स्वार्थ एव सः ॥ तैलदे# पोऽपि दीपानां । गृहस्यैव प्रकाशकः ॥ २६ ॥ धन्योऽसि पृथिवीपाल । यत्त्वया ददृशे मुनिः ।।
FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEE
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org