SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ चरित्रं यशोधरल-स्त्वं देव नरकेसरी ॥ ५ ॥ नरकर्मकराय॑स्त्वं । नरेशस्त्वं नरार्यमा ॥ नरेशे नरनाथस्त्वं BI नरनारायणो नवान् ॥ ६ ॥ पंचमो लोकपालस्त्वं । वर्णाश्रमगुरुर्नवान् ॥ त्वयि विश्वन॥3॥E रादेव्याः । सर्वो नारः प्रतिष्टितः ॥ ७ ॥ लाघवालिंगिनी जिह्वा । न तव प्राकृतेष्वपि ॥ त तः कौतस्कुतं स्वस्मिन् । नवतः कृपणं वचः॥ ॥ गुरोः कृतोपसर्गस्य । पश्चानापाकुलस्य च ॥ किमिदं प्राकृतस्येव । तव स्वात्मविगईणं ॥ ए॥ ___प्राप्तुं पातालमूलं वा । गंतुं वा परमं पदं ॥ धीराणां चाविमौ मार्गौ । मध्यमानतयोः दमा ॥ १० ॥ शक्तानामुन्नयत्रापि । शोषणे नरणेऽपि च ॥ सूराणामिव शूराणां । योग्यायोग्येति योग्यता ॥ ११ ॥ कर्त्तव्यानां विनाशेषु । व्यक्तं न खलु शोच्यते ॥ निहस्त इवा| लेख्यं । यो नूयः कर्तुमकमः ॥ १२ ॥ तदेव करणीयं च । विज्ञनिरनुशोच्यते ॥ घटकपरवजनं । घटते घटनां नयन् ॥ १३ ॥ विवेकी विनयी वीरः । शूरः साहसिकः शुचिः॥ प्रसादयितुमाचार्य-मसमर्थः कथं नवान ॥ १५ ॥ सात्विकः सहनः शांतः । कृपालुर्जीवपालकः ॥ अयं प्रसाद्यमानः किं । न प्रसीदति वा प्रभुः ॥ १५ ॥ परमब्रह्मलीनेन । मनसा EEEEEEEEEEEEEEEEEEEF64 EEEEE FEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEE ॥ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy