________________
चरित्रं
यशोधरल-स्त्वं देव नरकेसरी ॥ ५ ॥ नरकर्मकराय॑स्त्वं । नरेशस्त्वं नरार्यमा ॥ नरेशे नरनाथस्त्वं
BI नरनारायणो नवान् ॥ ६ ॥ पंचमो लोकपालस्त्वं । वर्णाश्रमगुरुर्नवान् ॥ त्वयि विश्वन॥3॥E रादेव्याः । सर्वो नारः प्रतिष्टितः ॥ ७ ॥ लाघवालिंगिनी जिह्वा । न तव प्राकृतेष्वपि ॥ त
तः कौतस्कुतं स्वस्मिन् । नवतः कृपणं वचः॥ ॥ गुरोः कृतोपसर्गस्य । पश्चानापाकुलस्य च ॥ किमिदं प्राकृतस्येव । तव स्वात्मविगईणं ॥ ए॥ ___प्राप्तुं पातालमूलं वा । गंतुं वा परमं पदं ॥ धीराणां चाविमौ मार्गौ । मध्यमानतयोः दमा ॥ १० ॥ शक्तानामुन्नयत्रापि । शोषणे नरणेऽपि च ॥ सूराणामिव शूराणां । योग्यायोग्येति योग्यता ॥ ११ ॥ कर्त्तव्यानां विनाशेषु । व्यक्तं न खलु शोच्यते ॥ निहस्त इवा| लेख्यं । यो नूयः कर्तुमकमः ॥ १२ ॥ तदेव करणीयं च । विज्ञनिरनुशोच्यते ॥ घटकपरवजनं । घटते घटनां नयन् ॥ १३ ॥ विवेकी विनयी वीरः । शूरः साहसिकः शुचिः॥ प्रसादयितुमाचार्य-मसमर्थः कथं नवान ॥ १५ ॥ सात्विकः सहनः शांतः । कृपालुर्जीवपालकः ॥ अयं प्रसाद्यमानः किं । न प्रसीदति वा प्रभुः ॥ १५ ॥ परमब्रह्मलीनेन । मनसा
EEEEEEEEEEEEEEEEEEEF64 EEEEE
FEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEEEEEEEE
॥
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org