SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ चरित्रं यशोवर स्मरणैकचित्तः । प्रान्नातिकं विधिमुपास्य गतः सन्नायां ।। ६३ ॥ __स्वप्नं प्रवीक्षितमपुष्पफलं नु किं स्या-किं तेन वा मम मुनींपदोद्यतस्य ॥ तत्र स्थि. ॥ २५ ॥E तो मनसि यावदिति स्मरामि । तावत्समागतवती जननी मदीया ॥६५॥ बत मम न म. नोरणं विधातं । कथमपि दास्यति वत्सला हि वत्से ॥नवत विरचितो मयास्त्यपायः। स्फटमिति तामन्नि शीघ्रमुचितोऽहं ॥६५॥ सहर्षेण ततोऽवोचं । नमस्ते जन्मदायिनि ॥ 5ति प्रणम्य तामंबा-मुचितं दत्तमासनं ॥ ६६ ॥ अद्य ते विपदो यांतु । स्फुरंतु तव संपदः॥ त्वं वत्स भुवि नो वाक्यै-रक्षयत्वं सदाप्नुहि ॥ ६ ॥ चं तदाशिषः प्रांते । वार्तालापो बनूव नौ ॥ अद्य स्वप्नो मया दृष्टः । को' वत्स कुलदीपक ॥ ६ ॥ अंब मन्ये विरुोऽस्ति । हा हताशोऽथ मे विधिः॥ यथा जानामि यामाई । पाश्चात्ये चारुणोदये ।। ६ए ॥ प्रा. सादसप्तमन्नूमा-वहं सिंहासने स्थितः ॥ नवत्या पातितः प्राप्तः। प्रथमं नूतलं लुग्न् ॥ ॥ ७० ॥ ममानु नवती पूज्या । विलुठंती तथैव हि ॥ निपतंती प्रपन्नासि । प्रश्रमे तत्र १ इति मातुः प्रश्नः । #EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE २५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy