________________
यशोधर
॥ २५ ॥
नूतले ॥ ७१ ॥ तदग्रे सत्यमित्युक्त्वा । विरते मयि मौनिनि ॥ ततः किं 'जात संजातमिति पृष्टं तया पुनः ॥ ७२ ॥
अथ स्वकार्यसिद्ध्यर्थे | कृतकं जनितं मया । ततोऽहं शीघ्रमुच्छाय । मुनिवेषधरः स्थितः || १३ || श्वेतांबरधरो योगी । सशिरस्तुंमसुंमनः ॥ पुनरेव समारूढः । सप्तम स्कंधभूमिकां ॥ ७४ ॥ ततः स्वप्रमिदं देवि । दुरंतमपि दुर्जयं ॥ सत्यापयितुमिन्नामि । व्रतमादाय तादृशं ॥ ७५ ॥ सा जगाद सपूत्कारं । दत्वा वामक्रमं भुवि ॥ प्रतिस्खलंतु दुःस्वप्नं । वत्स ते गोत्र देवताः ॥ ७६ ॥ व्रतादानप्रतीकारं । दुःस्वप्नस्य त्वमिच्छसि ॥ विशेषात्तदमांगल्यं । केयं पंडितता तव ॥ ७७ ॥ प्रत्येकं सर्वजातीना - माहत्य मिथुनानि तत् ॥ हत्वाधिकालिकापीव-मत्रार्थे शांतिकं कुरु ॥ ७८ ॥ कर्णौ पिधाय मामेति । शांतं पापं मयोदितं ॥ न जीवघातमाधातुं | जैनाः स्वप्नेऽपि शिक्षिताः ॥ ८० ॥ इति सा विनिषिद्यापि । पुनराग्रहमातनोतू ॥ वरं भवतु मे मृत्यु-र्नेदं कर्म करोम्यहं ॥ ८१ ॥ हा हतास्मि ध्रुवं वत्स । यदीदं न दि १ पुत्र |
1
Jain Education International
For Personal & Private Use Only
OEEEEEE
चरिवं
॥ २५ ॥
www.jainelibrary.org