SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ चरित्रं यशोधर पासुः पायितस्तप्तं । 'व्योषवारि ससैंधवं ॥ ४६ ॥ तेनातिसारकेणास्य । कश्मला गुदवम- ना ॥ प्राप्यंत्रयंत्रजालेन्यो । निर्ययुर्यकृदादयः ॥ ७ ॥ इत्यंतरोपचारेण । सूपकारेण वैरि. ॥५ ॥ णा ॥ निष्कोषितश्च दांतश्च । शोषितः संस्कृतश्च सः ॥ ७ ॥ विरेकदाघघाताद्यैः। स तम ग्निं विविग्नधीः ॥ उस्सहं निस्सहः सेहे । दवानलमिवाचलः ॥ ४ ॥ चैतन्यदीपवात्यालीमिड़ियांबुजचंडिकां ॥ क्रमादानई मूर्ग च । सत्यंकारं मृतेरिव ॥ ॥ ॥ अथो यथा यथा सिई । सिकर्मा विपाटयन् ॥ ढौकयामास मांसानि । सानलोष्माणि नूपतेः ॥ ५० ॥ वि. बनिनानि भुंजान-स्तस्य मांसानि नूपतिः॥ नवाच सिकर्माणं । कर्मन्निः प्रेरितो मम ॥ ॥ १ ॥ अरे न रोचते मह्यं । परुषं महिषामिषं ॥ तदन्यदानयस्वेति । तस्यादेशं ददौ नृपः ॥ ५२ ॥ तरेति वादिनस्तस्य । क्रूरातिप्रायपाटला ॥ नस्केव दत्तनिर्घाता । दृष्टिर्निपतिता मयि ।। ५३ ॥ नूनं संप्रति संप्राप्तं । नटित्रीकरणं मम ॥ प्रतीतिरिति संजाता । तदालोकनवगितैः ॥ ५४॥ दाहं दा इंत इंतव्यो । दा नविष्यामि हा कथं ॥ मा मैवं पुत्र १ त्रिकटुजलं २ कुदिदक्षिणत्नागस्यमांसखंमादयः । EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE FEEGEE FEFE FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFFEE ॥५ ॥ Jan Education International For Personat & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy