________________
यशोवर
॥११५॥
विघटितैर्बंधनैः कंठलग्नै-र्गतुं स्थानान्यहमहमिका श्वापदानां बभूव ॥ २६ ॥
प्युटर विषय क्षुत्पिपासा करालै - र्यालैरन्यैरपि न चुकुपे शृंखलानंजकेभ्यः ॥ को हि प्रायो जगनि यदिवा सज्जनो दुर्जनो वा । को वा सर्वः स्वदितमहितं सर्वथा नो विवेद ॥ २७ ॥ नत्कूजंतः कलमविरलं पंजरेन्यो विमुक्ता । भूयो युक्ताः सह सदचरै मंगलाकारकाराः ॥ पापैर्वियति विततश्वकुरेकातपत्रं । खे खलंतो गगनगतयः प्राणिरक्षाधिराज्यं ॥ ॥ २८ ॥ वासं नूरनजत नृशं रेजु राशाप्रकाशा | हर्षोत्फुल्लः समजनितरां निर्जयोजीवलोकः ॥ वीचीवंतः कुमुदसुहृदा वांति वाताः सुशीताः । प्राणित्राणव्यतिकरमयः कोऽपि कोलाहलोऽनूस् || २ || अत्रांतरे तरखिताखिललोकचित्ता । तस्तार तारकगण प्रतिमाधरित्री | मंदारदारिहरिचंदनपारिजात - संतान कल्पतरुकाननपुष्पवृष्टिः ॥ ३० ॥
तदनु जयजयेति व्याततं व्याहरत्यो । विनयमनुनयार्थं दर्शनं दर्शयत्यः ॥ वियति विविधयानैः साईमा विर्बभूवुर्जुवनजनमनोनूभूमयः सिध्ध्वः ॥ ३१ ॥ स्मितमधुरसखीनिललनेत्रोत्पलानि - निरुपमविनवानिर्व्यक्त जावोदयानिः ॥ स्तनजघनघनानिर्नानिनिम्नानि
Jain Education International
For Personal & Private Use Only
| चोरंत्र
॥ ११५ ॥
www.jainelibrary.org