________________
यशोधर
EEEEEEEEEEEEEEEEEEE SEEEEEEEEEEEEEEEEEEEEEEEEEE
| मात्मानमीश्वरं ॥ ५ ॥ पवित्रा परमा पुण्या । पुराणा सर्वसंमता ॥ इयं प्रतिष्ठा जगतां । चरित्रं न प्रामाण्यमवाप्नुहि ॥ १० ॥
वं स्थितेऽपि राजें३ । क्रमे सहजसुंदरे ॥ ममैव शोकदग्धस्य । पयोराशौ प्रदीपनं ॥ ॥ ११ ॥ अंगनंगकृतोग-पंकसंकरसंकटे ॥ योऽहं निपतितः कूपे । हस्तोपस्थितदीपकः ॥ ॥ १२ ॥ कल्पवृक्षतलासीनः । क्षुधया बहु बाधितः ।। मलयाचलचूलायां । यश्च पुगंधिउनगः ।। १३ ।। किं ब्रवीमि करक्रोडा-यन्मे चिंतामणिश्च्युतः ॥ ननु मायाविनिम्रस्तो । -E नकैरुदरस्थितः ॥ १५ ॥ तथा च मयका तेन । पापिना क्षुजंतुना ॥ नवे नवे स्मृतं जन्म । धर्मध्यानं तु विस्मृतं ॥ १५ ॥ अपि तास्ताः कृताश्चिताः । कषायविषवीरुधः ॥ रागदेषोपगूढस्य । वैराग्यं न तथाप्यनूत् ॥ १६॥ हृदि दीप्तमसामान्यं । चारित्रं मानुषे नवे ॥ विषेण हन्यमानस्य । नूनं तदपि मे नहि ॥ १७॥ यद्यदीप्यत्पशुत्वेऽपि । धर्मध्यानं ममार्च-॥६॥
वत् ॥ अन्नविष्यन्कयं क्वापि । ततस्तास्ता विडंबनाः ॥ १७ ॥ अतस्तदंतरेणैवं । धर्मेधनधनं. | जयं ॥ यथा कर्मनिरादिष्टं । मया दृष्टं तथा तथा ॥ १५ ॥ पश्य तैः कर्मणां पाशैाघवं |
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jan Education International
For Personst & Private Use Only
www.jainelibrary.org