________________
।
यशोधर रितवाक्प्रपंचः॥ उत्तीर्णबिंब इवधीरनिरुइम-निःश्वासनिश्चलतनुः सुचिरं स तस्थौ ॥१३॥ चरित्रं
आकर्णयन् गुणधरांगभुवो महर्षे । राजन् समाश्वसिहि हा श्वसिहीति वाचः ॥ नत्तिष्टति।११७॥ स्म पुनरेव स सांगनंगं । दाहेतिपूर्वकमपूर्वकलंकस्रस्तः ॥ १५ ॥ आईप्रहार इव माविकम
थ्यमानो । धीरोऽपि नीरुरिव नीतदशां प्रपन्नः ॥ संबंधबंधविधुरः परिशोच्यमानः । स्वं चागसं सनयनोदकमित्युवाच ॥ १५ ॥ नो कष्टपेटकमिदं समुपस्थितं मे । देवस्य पुस्सहतरो यदिवा वितर्कः ॥ येषां मनोरथशतैः प्रतिपत्तिचिंता । तेपामनेन विधिना कश्रमागमोऽनूत् ॥ १६ ॥ किं नाम संप्रति कृतं हि मयान्नविष्य-ग्मामधन्यमधमैः परिनूतबुद्धिं ॥ नूयः कथं प्रत्नवितास्मि समाजमध्ये । मूर्शनमुन्नमयितुं विदितापवादः ॥ १७ ॥ सोऽयं यतिर्गुण. धरो नगिनीपति । देवी ममैव नगिनी च जयावली सा ॥ श्रीमांस्तथानयरुचिर्मम नागिनेो । वत्सा तथान्नयमती मम नागिनेयी ॥ १७ ॥ एह्येहि मामन्नयनाथ परिष्वजस्व । ॥१७॥ यास्तु मूर्ध्नि चरणौ तव धारयामि ॥ एनं नवांतरितरूपसुरेइदत्त । संबंधिनं त्वमवलंबय मां पतंतं ॥ १५ ॥
EEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
HEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org