SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ । यशोधर रितवाक्प्रपंचः॥ उत्तीर्णबिंब इवधीरनिरुइम-निःश्वासनिश्चलतनुः सुचिरं स तस्थौ ॥१३॥ चरित्रं आकर्णयन् गुणधरांगभुवो महर्षे । राजन् समाश्वसिहि हा श्वसिहीति वाचः ॥ नत्तिष्टति।११७॥ स्म पुनरेव स सांगनंगं । दाहेतिपूर्वकमपूर्वकलंकस्रस्तः ॥ १५ ॥ आईप्रहार इव माविकम थ्यमानो । धीरोऽपि नीरुरिव नीतदशां प्रपन्नः ॥ संबंधबंधविधुरः परिशोच्यमानः । स्वं चागसं सनयनोदकमित्युवाच ॥ १५ ॥ नो कष्टपेटकमिदं समुपस्थितं मे । देवस्य पुस्सहतरो यदिवा वितर्कः ॥ येषां मनोरथशतैः प्रतिपत्तिचिंता । तेपामनेन विधिना कश्रमागमोऽनूत् ॥ १६ ॥ किं नाम संप्रति कृतं हि मयान्नविष्य-ग्मामधन्यमधमैः परिनूतबुद्धिं ॥ नूयः कथं प्रत्नवितास्मि समाजमध्ये । मूर्शनमुन्नमयितुं विदितापवादः ॥ १७ ॥ सोऽयं यतिर्गुण. धरो नगिनीपति । देवी ममैव नगिनी च जयावली सा ॥ श्रीमांस्तथानयरुचिर्मम नागिनेो । वत्सा तथान्नयमती मम नागिनेयी ॥ १७ ॥ एह्येहि मामन्नयनाथ परिष्वजस्व । ॥१७॥ यास्तु मूर्ध्नि चरणौ तव धारयामि ॥ एनं नवांतरितरूपसुरेइदत्त । संबंधिनं त्वमवलंबय मां पतंतं ॥ १५ ॥ EEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE HEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy