________________
पशोधर| मुभूतो । विक्रमी नोगलंपटः ॥ संजातजातिस्मरणो । युवास्मि तपसि स्थितः ॥ ५५ ॥ म- चरित्रं
B या तावत्फलं प्राप्तं । जीवघाततरोः पुरा ॥ किं तथैव पुनः प्राप्तुं । कर्त्तव्योऽत्र तव श्रमः॥ ॥१५॥ ॥ ५६ ॥ अंगारगंगामवगाहमानं । नवंतमुन्नांतमहं विलोक्य ॥ संसारसंवर्त विवर्तनानि । पु
रानुन्नूतानि पुनः स्मरामि ॥ ५७ ॥ इत्युक्त्वा विरते तस्मिन् । महर्षिकुलकुंजरे ॥ शीतात इव नूपालः । स चकंपे नयाकुलः ॥ ५० ॥ नन्मिमील प्रबोधोऽस्य । महामोदे दयं गते ॥ विरते यामिनीनागे । पंकेरुदमिवानसि ॥ एए ॥ ननिमग्नेन शिरसा । तं ननाम तपोधनं ॥ जगाद च विनीतात्मा । स बकरसंपुटः ॥ ६० ॥ निशम्यैवं यथार्थत्वं । महर्षे ह. र्षितोऽस्म्यहं ॥ तदहं श्रोतुमिलामि । धर्म ते जिननाषितं ॥ ६१॥ पक्षहेतुशमोपेतै-दृष्टांतागमशालिनिः॥ प्रदीपकलिकाशु?-qोऽहं वचनैस्तव ॥ ६२ ॥ तदाख्याहि तथानूतं । स्वधर्म मुनिपुंगव ॥ वपुषैव मया ज्ञातो । यथा त्वं नृपनंदनः ॥ ६३ ॥
कथं त्वया कृता हिंसा । कथं ब्रांतो नवांतरा ॥ कथं निबढणं प्राप्तं । खमितस्त्वं प. | दे पदे ॥ ६५ ॥ कथं च जातिस्मरणं । कथं नोगाश्च वर्जिताः ॥ कथं विधीयते धर्मः । क-8
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEE
॥१५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org