________________
यशोधर | मुक्तिरवाप्यते ॥ ६५ ।। सर्वमेतहिनीतस्य । ममाख्यादि तपोधन ॥ नोपदासाय पृबामि ।। चरित्र
अन्यथा शपथा मम ॥ ६६ ॥ इति तस्य गिरां पारे । बन्नाषे मुनिपुंगवः ॥ अधुनैव विनीतस्त्वं । कणमात्रेण किं स्थितः ॥ ६ ॥ इदं मर्कटवैराग्यं । कणिकं तव वर्तते ॥अनवस्थितचित्तस्य । ततः किं तव कथ्यते ॥ ६ ॥ रुदितमिदमरण्ये खंडनं तत्तुषाणां । वियति नियतमेते निष्ठुरा मुष्टिघाताः ।। मृतकवपुषि पूजा मंझनं चांधवक्त्रे । यदविबुधजनानामग्रतो धर्मवादः ॥ ६ए । तदिह विरम राजन किं वृथा नः श्रमेण । प्रगुणय गुणराशि भुंदव नोगान सुखेन ॥ इति वदति मुनीं स कितीशस्तदानीं । भ्रमर श्व निलीनः पादपंकेरुहांतः ॥ ७० ॥ कय कयनमेकं किं विलंबं विधत्से । मयि कुरु करुणाई मानसं मानशौंम॥ त्रि भुवनजनतानां बोधिदाने च यूयं । स्फुटमिदमयमूचे तं मुनि नूमिपालः ॥ १ ॥.
तदनु सदसि तस्यां गाढमुत्कंठितायां । वितिभुजि नजमाने मानमुशनिषेधं ॥ अयम-॥१६॥ वसरवेदी बोधिबीजोदयार्थ । सजलजलदधीरध्वाननादं जगाद ॥ २ ॥ शृणु नृपतिलक त्वं || चारुचित्रं चरित्रं । प्रतिनवमनुबई यन्मयैवानुनूतं ॥ कृतमपरकशानिर्बोधनार्थ ततः किं ।।
e EE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
LEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org