SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ चरित्रं 103॥ यशोधर: गितः सूते । जगंति त्रीएयचेतनः ॥ ६ ॥ ततः प्रकृतयस्तास्ता । विचित्राः सर्वकर्मणां ॥ | तिष्टतमनुवर्त्तते । चतुर्गतिषु सर्वथा ॥ ७ ॥ ____ क्वचित्संहृत्य निःशेषं । योगनिशं प्रपद्यते ॥ लोकाग्रगो निराबाधः । स्वस्वरूपेऽवतिष्टते ॥ ॥ ॥ संहारः सर्वसत्वानां । मोक्ष इत्यनिधीयते ॥ यतो न पुनरावृत्ति-रानंदैकपदं च यत् ॥ ए॥ या काचिच्चेतना देदे । सोऽहं सोऽहमिति स्मरन् ॥ अमुत्र ध्यानधाराणां । परमास्मा व्यवस्थितः ॥ १०॥ कषायविषयत्यक्ता । रागषविवर्जिताः ॥ अददानाः प्रपद्यते । योगिनः स्वं सचेतसं ॥ ॥ ११॥ मुख्योऽटांगयोगस्य । समः सनियमासनः ॥ प्राणायामपराधीन-प्रत्याहारप्रपंचितः ॥ १२ ॥ सद्ध्यानधारणः सम्यक् । समाधौ पर्यवस्यति ॥ एवमेष परिजेदः। शेषाः शा. स्त्रार्थविस्तराः ॥ १३ ॥ इदं तेऽनिहितं गुह्यं । गाहते संशयः पुनः ।। यत्पृबसि गतिं पित्रोस्तदाकर्णय संप्रति ॥ १४ ॥ विषेण नयनावल्या । मृत्युमाप पिता तव ॥ मोहाचश्मतीमा| ता । पुत्रं चानुसतार तं ॥ १५ ॥ एकः केको परा श्वा च । हावनूतां नवांतरे ॥ तदा कं """"""FEEEEEEEEEEEEEE......"FEEk EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥१०॥ " Jain Education Internatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy