SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ यशोधर ॥ ११२ ॥ रकुईराः ॥ ५५ ॥ हा देव ब्रूहि नस्तत्वं । किमेतदिति विह्वलाः || त्वज्जीवजीविनः सर्वे । श्र मी पीड्यामहे वयं ॥ ५६ ॥ किं पृथ दे पौराः । किं युवां किं च मंत्रिणः ॥ ननु वः पक्षपातोऽयं । कुतो मयि दुरात्मनि । ५७ || असावलौ व्यतिकरो । व्यतीतः खलु नः कुले ॥ स्वमातृपितृमांसाशी । सोऽहं गुणधरोऽस्म्यहं ॥ ५८ ॥ अथवा यादृशी माता । तनयस्तादृशो भवेत् । न हि कोशातकी सूते । मधुरं कदलीफलं ॥ एए ॥ या पापिनी पतिं हंति । तत्पुत्रः पितृहा न किं ॥ मया व्यालेन वैरीव | वारंवारं हतः पिता ॥ ६० ॥ इमं पश्यत मां पापं । चांडालं पितृघातकं ॥ मयि शुद्धिं समाधातुं । दिव्यैरपि न शक्यते ॥ ६१ ॥ नाहं कवलितः पृया | न दृष्टः कालन्नोगिना ॥ न वज्रेण हतः शीर्षे । न निम्नः श तथा स्वयं ॥ ६२ ॥ सोऽहं वज्रमयः पापी । डुर्मरो विषकीटकः ॥ घोरैरपि हि पापानां । न विदीर्ये शतैरपि ।। ६३ ।। किं ब्रूमो निरभिप्रायं । चिरं जीवेति सांप्रतं ॥ अयि तिष्टत हे वृः । क्रमोऽयं मयि नोचितः ॥ ३४ ॥ दूरीजवंतु जामिन्यः । किं मोहयितुमागताः ॥ नवपरित्राणं । न मे नरकगामिनः ॥ ६५ ॥ यो मां मृत्योः परित्याज्य । शरणं च प्रय 1 Jain Education International For Personal & Private Use Only चरितं ॥ ११२ ॥ www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy