________________
चरित्रं
यशोधर धु देव्यः पतिव्रताः ॥ १ ॥
यत्र जीवस्तत्र शिवः । सर्व विष्णुमयं जगत् ॥ इति प्रपंचिता ददै-रहिंसा सैव वै. ॥10॥ ष्णवैः ॥ ६ ॥ गौरी सरस्वती लक्ष्मीः । सौम्या देव्यो वरप्रदाः ॥ तत्का पुनरिमाः क्षुज्ञ ।
याला जीववधः प्रियः ॥ ६३ ॥ न सर्वोत्कर्षवर्तिन्यो । न च शुक्षः स्वन्नावतः॥ नाग्यैर्विना न सिद्ध्यति । देव्यस्तत्किं तदाग्रहैः ॥ ६ ॥ फलंति नागधेयानि । निमित्तं देवतादयः॥ नि: पुण्याः कति न त्यक्ता । देवीनिः साधकाः किल ॥ ६५ ॥ सर्वमात्मवता साध्यं । न ह्यनात्मवता पुनः॥ तस्मादात्मैव साध्योऽयं । दैवतैर्न प्रसाध्यते ॥६६॥ स्वाधीनः शास्वतो विष्णुः । सर्वगः सर्वकामदः ॥ यदात्माराधितः कुर्या-तत्तदैवतकोटयः ॥ ६ ॥ बलग्राहीणि उष्टानि । कृपणानि स्वन्नावतः॥ दैवतामि हि साध्यते । मूढेरात्मा तथापि न ॥६ए लोकः पुत्रकलत्रार्थी । देवताराधनप्रियः ॥ कति पुत्रैः कलत्रैश्च । न नीताः प्रलयं पुनः॥ ७० ॥ते. En०॥
षां पुत्रकलत्रेषु। महीयो मोहऽर्दिनं ॥ यैर्मदेश्वरदत्तादि-नराणां न श्रुताः कथाः॥ १ ॥ Bा उग्रसेनस्य तनयो । देवो जीवदयापरः ॥ अरिष्टनेभिस्तत्याज । प्रियां राजीमतीमपि ॥७॥
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Jain Education Internatonal
For Personal & Private Use Only
www.jainelibrary.org