________________
चरित्र
यशोधर राय चैतस्था-श्चेतसा तत्वरे नृपः ॥ ४३ ।। इति पुनरपि मान्यं मानुषं जन्म बध्वा । तन-
यगुणधरस्य प्राप्तयोर्जातन्नावं ॥ प्रमदरसमयानि प्रीतिपीयूषवंति । कणमिव सुखन्नाजो यां॥ ए ति नौ वासराणि ॥ ४ ॥
इति स बहूनि च हायनानि । प्रकृतिचंमतयानुनूय नूयः ॥ धृतदुर्मतिरेकदा कदाचिन्मृगयायां प्रचचाल मालवेः ॥ ४५ ॥ अहमपि प्रोनितराजकार्यन्नारः । परितो मुक्तपरिग्रहानुषंगः ॥ प्रतिपद्य च रोमहर्षितत्वं । सपदि च श्वापदमद्य संहरामि ॥ ४६ ॥ विहरनधिकाननांतरालं | गुरुशिवाहितकर्मलाघवः सन् ॥ गमिताबहुधारणानियोगं । कृतकाष्टागतसं. चरानुगोऽहं ॥४॥ श्रवणांकितमेषणोपपन्नं । गमयन धर्मगुणं प्रमादहीनः ॥ चिरकालमनेकपोषितानां । विषयाणां परिवर्तनं करिष्ये ॥ ४० ॥ पृथिवीवनवासिनः शयालो-स्तरुमूलं नजतो विनोजनस्य ॥ श्लश्रयिष्यति मे मनःसमाधि । न हि शीतातपवातयातनानिः॥४॥ इति नूरिन्नविष्यमाणनावं । प्रतिपत्त्यंतरनुप्रवेशरम्यं ॥ निजचेतसि चिंतयन्नवाप । स नदी. वेगवता दयेन सिप्रां ॥ ५० ॥
tretEEEEEEEEEEEEEEEEL €6E GEGEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
॥
॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org