SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ चरित्र यशोधर राय चैतस्था-श्चेतसा तत्वरे नृपः ॥ ४३ ।। इति पुनरपि मान्यं मानुषं जन्म बध्वा । तन- यगुणधरस्य प्राप्तयोर्जातन्नावं ॥ प्रमदरसमयानि प्रीतिपीयूषवंति । कणमिव सुखन्नाजो यां॥ ए ति नौ वासराणि ॥ ४ ॥ इति स बहूनि च हायनानि । प्रकृतिचंमतयानुनूय नूयः ॥ धृतदुर्मतिरेकदा कदाचिन्मृगयायां प्रचचाल मालवेः ॥ ४५ ॥ अहमपि प्रोनितराजकार्यन्नारः । परितो मुक्तपरिग्रहानुषंगः ॥ प्रतिपद्य च रोमहर्षितत्वं । सपदि च श्वापदमद्य संहरामि ॥ ४६ ॥ विहरनधिकाननांतरालं | गुरुशिवाहितकर्मलाघवः सन् ॥ गमिताबहुधारणानियोगं । कृतकाष्टागतसं. चरानुगोऽहं ॥४॥ श्रवणांकितमेषणोपपन्नं । गमयन धर्मगुणं प्रमादहीनः ॥ चिरकालमनेकपोषितानां । विषयाणां परिवर्तनं करिष्ये ॥ ४० ॥ पृथिवीवनवासिनः शयालो-स्तरुमूलं नजतो विनोजनस्य ॥ श्लश्रयिष्यति मे मनःसमाधि । न हि शीतातपवातयातनानिः॥४॥ इति नूरिन्नविष्यमाणनावं । प्रतिपत्त्यंतरनुप्रवेशरम्यं ॥ निजचेतसि चिंतयन्नवाप । स नदी. वेगवता दयेन सिप्रां ॥ ५० ॥ tretEEEEEEEEEEEEEEEEL €6E GEGEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ॥ ॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600192
Book TitleYashodhar Charitra
Original Sutra AuthorManikyasuri
Author
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages130
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy