________________
चरित्रं
यशोधर | विवेद यतः परं ॥ अतः पप्रच न मुनि । नृपतिर्मरणोन्मुखः ॥ ३४ ॥ तमुवाच ततो ज्ञानी
।। सुदत्तः सूरिशेखः । हहा धिगाततायित्वं । वत्सात्मज्ञहिणस्तव ॥ ३५ ॥ ॥११॥ इतः पदमपि केप्तुं । बत नैकं तव कम ॥ स एष तारकः पंथा। येन राजें: गवसि
॥ २६ ॥ शोकलोन्नन्नयनोधै-रन्यैर्वा कारणांतरैः ॥ कुर्वतः स्ववधं नास्ति । परलोकः शरीरिणः ॥ ३७॥ न हि स्वस्मिन् परस्मिन् वा । हिंसापापं विनीयते ॥ प्रज्ञातजिनवाक्यानां । तुल्या वृत्तिईयोरपि ॥ ३७ ।। अस्ति योग्या तवादातुं । सकलक्लेशनाशिनी ॥ यथा त्वं प्रा. प्स्यसे सिहि । सा दीका पारमेश्वरी ॥ ३५ ॥ तक रक्षणोपेतं । धर्मकमैकसाधनं ॥ गुणानामेकमाधारं । निजमूर्जस्वलं वपुः ॥ ४० ॥ तव क्षिामपि मा नू-दिन्छन्नसि यदात्मनि ।। नहि नाम नवाइन्या-महं नेतुमुपागतः॥४१॥ त्वामहं योजयिष्यामि । तात मोदाय दी. दया ॥ मानूतवासुरो मृत्यु-मयि सन्निधिवर्तिनि ॥ ४२ ॥ ममापि किल नाम स्यात् । शु. हिः प्रव्रज्यया कथं ॥ इत्ययोग्यधिया स्वस्मिन् । पुनः पप्रन पार्थिवः ॥ ४३ ॥ नक्षारय त. मात्मस्थं । शोकशंकुमशंकितः॥ सकामनिर्जराप्रायै-गुरुग्रामण्यवर्ननैः ॥ ४ ॥
20EEEEEEEEEEEEEEEEEEEEEE
EEEEEEEEEEEEEEE
99.
॥
७॥
EFFEEEEEEE
."
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org