Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीरमित्रोदयस्य पूजाप्रकाशे स स्वर्गराज्यमोक्षाणां क्षिप्रं भवति भाजनम् ॥ मार्कण्डेये, स्तुता सम्पूजिता पुष्पैर्गन्धधुपादिभिस्तथा । ददाति वित्तं पुत्रांश्च मतिं धर्मे तथा शुभाम् ॥ इति । ब्रह्मविष्णुमहेशानां यावज्जीवं प्रतिज्ञया पूजा विहिता कूर्मपुराणे, तस्माद्ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः । एकस्यैव स्मृतास्तिस्रस्तन्वः कार्यवशात् प्रभोः ॥ तस्मात्सर्वप्रयत्नेन त्रयः पूज्याः प्रयत्नतः । यदीच्छेदचलं स्थानं यत्तन्मोक्षाख्यमुत्तमम् ॥ वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः । पूजयेद्भावयुक्तेन यावज्जीवं प्रतिज्ञया । इति । असाधारण्येनैतानि फलानि न तु फलान्तरदातृत्वव्यावृत्तिः । वाक्यान्तरेषु तेषां फलान्तरदातृत्वश्रुतेः । तत्र विष्णुपूजोत्कृष्टत्युक्तम्---- कूर्मपुराणे, न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेदरिम् ॥ इति । गरुडपुराणे, विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः। तस्मात्पूज्यतमं नान्यमहं मन्ये जनार्दनात् ॥ भागवते, यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच यथेन्द्रियाणां तथैव सर्वाहणमच्युतेज्या । प्राणोपहारो भोजनादिः । तत्र विष्णुपूजा नित्या काम्या For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 107