________________
सूक्तिमुक्तावली व्याख्या--य: पुमान् प्रमत्तः सन् प्रमारस्य वशं गतः सन् शं परितः सन् विपाशालिकमा मापातः सन् दुष्प्रापं चतुरशीतिलक्ष जीवयोनिपु भ्रमता जोवेन दु.खेन महता कष्टेन प्राप्यं यत् मयंजन्म मनुष्यभवं नत् मुधा वृथा श्रीजिनधर्म विना निष्फलं गमति । स पुमान् स्वर्णस्याले रजो धूलि कचरादि क्षिपति स्वर्णस्थालतुस्थं मर्त्य जन्म रजःसदृशाः प्रमादाः । पुनः स पुमान् पीयूषेण अमृतेन कृत्वा पादशौचं चरणप्रक्षालनं विधरो करोति । पीयूषस्य विन्दुमात्रपानेनाऽजरामरत्वं स्यात् तत् पादप्रशालनार्थं वृथा गमयतीत्ययुक्त । पुनः स पुमान् प्रवरकरिणं प्रधानदस्तिनं ऐन्धभार कासमूहं वायति यस्मिन् गजे द्वारे बद्धे सति शोभा भवति तेन इन्धनानयनमयुक्त । पुनः स पुमान वायसोडायनार्थ काकस्य उड्डायननिमित्त चिंतामणिरत्नं करा हस्ताद् त्रिकिरति विक्षिपति यया मनोवांछितार्थायकस्य चिन्तामणिरत्नस्य काकस्य उडायनाय विक्षेपणमयुक्त तया धर्मसाधकेन मयंजन्मना प्रमादसेवनमयुक्तं । भो भव्यप्राणिन् । एवं ज्ञास्या मनसि विषेकमानीय प्रमादं त्यक्त्वा धर्मेण कृत्वा मनुष्यजन्म सफल कार्य धर्ममाचरतां सतां यत्पुण्यमुत्पद्यते तत्पुण्यप्रसादादुसरोत्तरमाङ्गलिक्यमाला विस्तरन्तु ॥५॥
अर्थ-जो प्रमादी पुरुष दुर्लभ मनुष्य जन्म को पाकर व्यर्थ ही विषय कषाय सेवन, विकथा श्रवण, जूआ खेलना आदि में गमाता है वह मानों सोने के थाल में धूल भरता है अर्थात् सुवर्ण थाल में दूध दही धी मिनी आदि सुन्दर स्वादिष्ट भोजन करना चाहिये था किन्तु मुर्ख बस स्वर्ण थाल में धूल भरने का कार्य