________________
सूक्तिमुक्तावली करना है । चैती का गौण फल घास आदि है, उसी प्रकार भक्ति का गौण फल चक्रवर्ति, इन्द्रपना आदि संसार की विभूति प्राप्त करना है, जिस संघ की महिमा स्तुति करने में बृहस्पति के वचन भी शक्ति नहीं रखते हैं, ऐसा वह पाप का हरण ( दूर ) करने वाला संघ अपने घरण न्यास से सज्जनों के मन्दिर ( घर ) को पवित्र करें ऐसा यह आशीर्वाद सूचक वचन है ॥ २४ ॥
इति संघप्रक्रमः अथ हिंसानिषेधेन सत्वेषु दयेव कियतामित्यर्थः । क्रीडाभूः सुकृतस्य दुकृतरजः संहारवात्या भयोदन्वन्नौव्यसनाग्निमेघपटली संकेतदूती श्रियो । निःश्रेणिस्त्रिदिवौकसः प्रियसखी मुक्तेः कुगत्याला सखेषु क्रियतां कृणैव भवतु क्लेशेरशेषः परैः ॥२५।।
व्याख्या-भो भव्याः सस्येषु जीयेषु कपा एव दया एष क्रियतां । परैरन्यैरशेषः समस्तैः क्लेशैः कायकष्टकरणः भवतु पूर्यता मा क्रियतामित्यर्थाः । कथंभूता कृपा सुकृत्तस्य पुण्यस्य क्रीबाभूः क्रीडास्थानं । पुनः कथंभूता दुःकृतरजः संहारदात्या दुःकृतं पापं तदेव कर्ममलहेतुत्वात् रजस्तस्य संहारे संहरणे वाल्या वायुसमूहतुल्या । पुनः कथंभूता भवोदन्यन्नौः भव एव संसार एव उदयानिवोदन्यान् समुद्रस्तत्र नौः नौका। पुनः कथंभूता व्यसनाग्निमेषपटली व्यसनानि कष्टान्येवतापहेतुत्वात् अग्नयो वयस्तेषु मेघपटली मेघघटासमाना । पुनः कथंभूता श्रियां सङ्केतदूती त्रियां लक्ष्मीना संकेतदूवी सतकयका । पुनः कथंभूता मुक्तः प्रियसखी मुक्त